
अन्वेषकाः अवदन् यत् एतत् आक्रमणं वर्तमानसर्वकारस्य एम २३ विद्रोहिणः विरुद्धं कृतस्य कार्यस्य प्रतिशोधार्थं कृतम्।
पूर्वी काङ्गोगणराज्ये एम २३ विद्रोहिणः न्यूनातिन्यूनं १३१ नागरिकान् मारितवन्तः, येषु १७ महिलाः १२ बालकाः च आसन् । संयुक्तराष्ट्रसङ्घस्य महासचिवस्य एण्टोनियो गुटेरेस् इत्यस्य मुख्यप्रवक्ता स्टीफन् दुजारिक् गुरुवासरे अवदत् यत्, “अतिरिक्ताः अष्टाः जनाः गोलिकाभिः क्षतिग्रस्ताः च अभवन्, ६० जनाः अपहृताः। एतेन सह न्यूनातिन्यूनं २२ महिलाः पञ्च बालिकाः च बलात्कृताः । अस्माकं सहकारिणः अस्मान् अवदन् यत् पीडिताः गोलिकाभिः छूरैः च मारिताः इति सः अवदत्।
रि दुजारिक् अवदत् यत्, “संयुक्तराष्ट्रसङ्घस्य मिशनं, यत् मोनुस्को इति नाम्ना अधिकं प्रसिद्धम् अस्ति । उत्तरकिवूप्रान्तस्य रुत्शुरुक्षेत्रस्य किशिशे, बाम्बो च ग्रामेषु २९, ३० नवम्बर् दिनाङ्के नागरिकानां उपरि आक्रमणानां प्रारम्भिकं अन्वेषणं कृत्वा मानवअधिकारसहभागिभिः सह प्रारम्भिकं अन्वेषणं कृत्वा एतस्य पुष्टिः अभवत्” इति
सः अवदत् यत्, संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणमिशनं नागरिकानां विरुद्धं एतस्याः अकथनीयस्य हिंसायाः प्रबलतमरूपेण निन्दां करोति, पीडितानां कृते आपत्कालीनमानवतावादीनां सहायतां च आह्वयति। “मानवाधिकारस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च एतेषां उल्लङ्घनानां अपराधिनां विरुद्धं कानूनीकार्यवाही आरभ्य काङ्गोदेशस्य अधिकारिणां निर्णयस्य स्वागतं करोति इति मिशनम्” इति सः अजोडत्।
सः अवदत् यत् पीडितानां न्यायं आनेतुं प्रयत्नेषु सहायतां कर्तुं मिशनं सज्जं वर्तते तथा च नागरिकानां विरुद्धं हिंसायाः तत्कालं समाप्तिम् आह्वयति।