
अमेरिकीबास्केटबॉल तारकः ब्रिट्नी ग्रीनर् “मृत्युव्यापारी” इति नाम्ना प्रसिद्धस्य शस्त्रतस्करस्य विनिमयरूपेण रूसीबन्धनात् मुक्तः सन् अमेरिकादेशं गतः। राष्ट्रपतिः जो बाइडेन् ग्रीनर् इत्यस्य मुक्तिं प्राप्य घोषितवान् यत् सः सुरक्षितः, विमाने, गृहं गच्छन् च अस्ति । जो बाइडेन् इत्यनेन उक्तं यत् सः ब्रिट्नी इत्यनेन सह भाषितवान्, सा च “अनावश्यकं आघातं” गत्वा कुशलं अनुभवति।
३२ वर्षीयः ग्रीनर् फेब्रुवरीमासे रूसदेशे मादकद्रव्यव्यापारस्य कारणेन गृहीतः आसीत्, ५५ वर्षीयः विक्टर् बाउट् अमेरिकीकारागारे २५ वर्षाणां दण्डं यापयति। अमेरिका रूसयोः मध्ये अबुधाबी विमानस्थानके द्वयोः अपि आदान प्रदानम् अभवत्
संयुक्त अरब अमीरात् देशस्य अबुधाबी विमानस्थानके रूसी नागरिकः विक्टर् बाउट्, अमेरिकन बास्केटबॉल क्रीडकः ब्रिट्नी ग्रीनर् च अदला बदली अभवत् । रूसदेशस्य विदेशमन्त्रालयेन एतां सूचना दत्ता अस्ति। गुरुवासरे टेलिग्राम माध्यमेन प्रकाशितेन वक्तव्ये मन्त्रालयेन उक्तं यत्, “वाशिङ्गटन नगरेण कैदी विनिमय योजनायां बाउट् इत्यस्य समावेशस्य वार्तायां पूर्णतया अस्वीकृतम्। तथापि रूसदेशः अस्माकं देशवासिनां उद्धाराय कार्यं कुर्वन् अस्ति।
उल्लेखनीयं यत् डब्ल्यूएनबीए तारका ब्रिट्नी ग्रिनर् इत्यस्याः सामानस्य मध्ये भाङ्गतैलेन पूरिताः कारतूसाः प्राप्ताः ततः परं २०२२ तमस्य वर्षस्य फरवरीमासे मास्को विमानस्थानके निरुद्धा अभवत् तथा च अगस्तमासे मादकद्रव्यव्यापारस्य कारणेन नववर्षस्य कारावासस्य, लक्षदण्डस्य च दण्डः दत्तः रूबलस्य दण्डः ( १५,७७३ अमेरिकी डॉलर्) इति आरोपः कृतः
२००८ तमे वर्षे अमेरिकादेशस्य अनुरोधेन थाईलैण्ड्देशस्य पुलिसैः रूसीशस्त्रव्यापारिणः विक्टर् बाउट् इत्ययं विदेशीय आतङ्कवादीसमूहाय शस्त्रविक्रयणस्य आरोपेण बैंकॉक्-नगरे गृहीतः । २०१० तमे वर्षे सः अमेरिकादेशं प्रत्यर्पितः, २०१२ तमे वर्षे च १५ मिलियन अमेरिकीडॉलर् दण्डेन सह २५ वर्षाणां कारावासस्य दण्डः दत्तः ।