
अमेरिकी सीनेट् मध्ये चत्वारः वरिष्ठाः डेमोक्रेट्-सीनेटराः बुधवासरे ग्रीनकार्ड वीजा सम्बद्धं आप्रवासन कानून नवीकरण विधेयकं प्रस्तावितवन्तः यदि वैधानिकं भवति तर्हि भारतसहितस्य ८० लक्षं प्रवासिनः ग्रीनकार्डं प्राप्तुं स्वप्नः पूर्णः भविष्यति, यस्मिन् एच्-१ बी वीजा, दीर्घकालीनवीजाधारकाः च सन्ति। प्रस्ताविते विधेयकस्य अनुसारं ये प्रवासी न्यूनातिन्यूनं सप्तवर्षेभ्यः अमेरिकादेशे निरन्तरं निवसन्ति ते स्थायीनिवासार्थं आवेदनं कर्तुं शक्नुवन्ति।
आप्रवासननवीकरणविधेयकं बुधवासरे डेमोक्रेट् पक्षस्य सिनेटर् एलेक्स् पडिल्ला इत्यनेन प्रस्तावितं। अन्ये त्रयः सिनेटराः ये विधेयकं प्रस्तावितवन्तः ते एलिजाबेथ् वारेन, बेन् रे लुजान्, डिक् डरबिन् च सन्ति। संशोधनविधेयकस्य परिचयं कुर्वन् पडिल्ला अवदत् यत् अस्माकं पुरातनः आप्रवासनकानूनः असंख्यप्रवासीनां कृते असुविधां जनयति। एतेन अमेरिकन-अर्थव्यवस्था अपि प्रभाविता भवति ।
उल्लेखनीयं यत् अमेरिकादेशे ग्रीनकार्डधारकः स्थायीनिवासस्य अधिकारं प्राप्नोति। अत्र बहुसंख्याकाः भारतीयव्यावसायिकाः अन्ये जनाः च ग्रीनकार्डस्य प्रतीक्षां कुर्वन्ति । ग्रीनकार्डनियमेषु अन्तिमवारं १९८६ तमे वर्षे संशोधनं जातम्, ततः परं तेषां संशोधनं न कृतम् ।
अमेरिकादेशे ग्रीनकार्डं प्राप्तुं स्थानीयनिवासीत्वस्य प्रमाणपत्रम् इति अर्थः। आधिकारिकतया स्थायीनिवासीपत्रम् इति अपि कथ्यते। एतत् कार्डं/दस्तावेजं तेभ्यः प्रवासीभ्यः दीयते ये अमेरिकादेशे स्थायिरूपेण निवासस्य विशेषाधिकारं प्राप्नुवन्ति।