
सर्वोच्चन्यायालयेन शुक्रवासरे महत्त्वपूर्णं निर्णयं दत्त्वा उक्तं यत् महाविद्यालयस्य निर्णयाः सार्वजनिकाः भवन्ति। ततः पूर्वं कृतायाः चर्चायाः विषये सूचना अपि आरटीआइ-अन्तर्गतं प्राप्तुं न शक्यते इति न्यायालयेन अपि उक्तम्। एतया टिप्पण्या सह सर्वोच्चन्यायालयेन एकां याचिका निरस्तं कृतम्, यस्मिन् २०१८ तमस्य वर्षस्य डिसेम्बर्मासस्य १२ दिनाङ्के नूतनन्यायाधीशानां नियुक्तेः विषये महाविद्यालयेन गृहीतं निर्णयं सार्वजनिकं कर्तुं आग्रहः कृतः
ततः परं सर्वोच्चन्यायालयेन उक्तं यत्, “यत् किमपि चर्चा भवति (महाविद्यालयसभासु) तत् सार्वजनिकक्षेत्रे न भविष्यति। केवलं अन्तिमनिर्णयः एव अपलोड् करणीयः। व्याख्यातव्यं यत् एकस्मिन् याचिकायां २०१८ तमस्य वर्षस्य डिसेम्बर् मासस्य १२ दिनाङ्के न्यायाधीशद्वयस्य नियुक्तेः विषये कॉलेजियम समागमस्य विवरणं याचितम् आसीत्, यत् कदापि सार्वजनिकं न कृतम्
नूतनन्यायाधीशानां नियुक्तिविषये महाविद्यालयेन गृहीतं निर्णयं सार्वजनिकं कर्तुं आग्रहः कृतः।
ततः परं सर्वोच्चन्यायालयेन उक्तं यत्, “यत् किमपि चर्चा भवति (महाविद्यालयसभासु) तत् सार्वजनिकक्षेत्रे न भविष्यति। केवलं अन्तिमनिर्णयः एव अपलोड् करणीयः। व्याख्यातव्यं यत् एकस्मिन् याचिकायां २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य १२ दिनाङ्के न्यायाधीशद्वयस्य नियुक्तेः विषये कॉलेजियम-समागमस्य विवरणं याचितम् आसीत्, यत् कदापि सार्वजनिकं न कृतम्
ततः पूर्वं प्रश्ने भारतस्य तत्कालीनः मुख्यन्यायाधीशः रंजनगोगोई तथा च चतुर्णां वरिष्ठतमन्यायाधीशानां – न्यायाधीशाः मदन बी लोकुरः, ए.के.सीकरी, एस.ए.बोबडे, एन.वी. सर्वोच्चन्यायालयस्य जालपुटे सभायाः विवरणं न अपलोड् कृतम्। पश्चात् निर्णयः निरस्तः अभवत् । न्यायाधीशः लोकुरः २०१९ तमस्य वर्षस्य जनवरीमासे तस्मिन् सत्रे प्रस्तावः अपलोड् न कृतः इति निराशां प्रकटितवान् आसीत्
शिकायतकर्ता कार्यकर्ता अंजलि भारद्वाज सूचनाधिकारकानूनस्य अन्तर्गतम् शिकायतां दाखिलवान्।
आरटीआइ अन्तर्गतं विवरणं याचितं, परन्तु तत् अङ्गीकृतम्, सः निर्णयं आव्हानं कृतवान् । न्यायाधीशाः अवदन् यत् याचिकाकर्ता तस्मिन् सत्रे उपस्थितानां न्यायाधीशानां मध्ये एकस्य साक्षात्कारस्य आधारेण “लेखानां उपरि अवलम्बितवान्” इति । सर्वोच्चन्यायालयः अवदत् यत्, “तस्मिन् विषये वयं टिप्पणीं कर्तुम् न इच्छामः उत्तरस्य प्रस्तावः अतीव स्पष्टः आसीत्। (याचिकायां) कोऽपि योग्यता नास्ति, तत् निरस्तं कर्तुं अर्हति।
ततः पूर्वं प्रश्ने भारतस्य तत्कालीनः मुख्यन्यायाधीशः रंजनगोगोई तथा च चतुर्णां वरिष्ठतमन्यायाधीशानां न्यायाधीशाः मदन बी लोकुरः, ए.के.सीकरी, एस.ए.बोबडे, एन.वी. सर्वोच्चन्यायालयस्य जालपुटे सभायाः विवरणं न अपलोड् कृतम्। पश्चात् निर्णयः निरस्तः अभवत् । न्यायाधीशः लोकुरः २०१९ तमस्य वर्षस्य जनवरीमासे तस्मिन् सत्रे प्रस्तावः अपलोड् न कृतः इति निराशां प्रकटितवान् आसीत् ।