
सूत्रेषु उक्तं यत् पाकिस्तानसीमायाः समीपे स्थिते टार्न् तारान् इत्यत्र आईएसआई इत्यनेन आक्रमणं कृतम् अस्ति तथा च अस्मिन् आक्रमणे खालिस्तानी आतङ्कवादिनः अपि सम्बद्धाः सन्ति। आतङ्कवादी हरविन्द्रसिंह उर्फ रिण्डा इत्यस्य मूलग्रामे आरपीजी-प्रहारः कृतः अस्ति तथा च अस्य पृष्ठतः प्रेरणा अस्ति यत् पाकिस्तानस्य गुप्तचरसंस्था आईएसआई आतङ्कवादी रिण्डा इत्यस्य आतङ्कं जीवितं कर्तुम् इच्छति। शुक्रवासरे प्रातः १वादने सीमामण्डले अमृतसर बथिण्डाराजमार्गे स्थिते सरहलीपुलिसस्थानके रॉकेटप्रक्षेपकेन आक्रमणं कृतवन्तः इति कथितम्।
पञ्जाबस्य तरनतरन् मण्डले पुलिस स्थानके रॉकेट प्रक्षेपक आक्रमणस्य प्रकरणे महत् प्रकटीकरणं जातम् अस्ति । पुलिसस्रोतानां अनुसारं टार्न् तारान् आरपीजी अग्निप्रहारः आतङ्कवादी आक्रमणः अस्ति तथा च तस्य पृष्ठे खालिस्तानसमर्थकाः आतङ्कवादिनः भवितुं शक्नुवन्ति। सूत्रेषु उक्तं यत् पाकिस्तानसीमायाः समीपे स्थिते टार्न् तारान् इत्यत्र आईएसआई इत्यनेन आक्रमणं कृतम् अस्ति तथा च अस्मिन् आक्रमणे खालिस्तानी आतङ्कवादिनः अपि सम्बद्धाः सन्ति। आतङ्कवादी हरविन्द्रसिंह उर्फ रिण्डा इत्यस्य मूलग्रामे आरपीजी प्रहारः कृतः अस्ति तथा च अस्य पृष्ठतः प्रेरणा अस्ति यत् पाकिस्तानस्य गुप्तचरसंस्था आईएसआई आतङ्कवादी रिण्डा इत्यस्य आतङ्कं जीवितं कर्तुम् इच्छति। शुक्रवासरे प्रातः १वादने सीमामण्डले अमृतसर बथिण्डाराजमार्गे स्थिते सरहलीपुलिसस्थानके रॉकेटप्रक्षेपकेन आक्रमणं कृतवन्तः इति कथितम्।
पुलिसस्रोताः अवदन् यत् पाकिस्तानस्य गुप्तचरसंस्थायाः आईएसआई इत्यस्य आज्ञानुसारं खालिस्तानसमर्थकाः आतङ्कवादिनः पञ्जाबराज्ये सक्रियस्य स्वस्य स्लीपरसेल् इत्यस्य माध्यमेन एतां घटनां निष्पादितवन्तः। एषः आक्रमणः रिण्डायाः मृत्योः वार्तायाः प्रतिक्रिया इति मन्यते । आतङ्कवादिनः वक्तुं प्रयतन्ते यत् आतङ्कवादी रिण्डा अद्यापि न मृता, अपितु जीवति। प्रतीकात्मकरूपेण एतां घटनां कृत्वा खालिस्तानसमर्थकैः आतङ्कवादिनः रिण्डायाः आतङ्कं जीवितं स्थापयितुं प्रयत्नः कृतः अस्ति।
वस्तुतः रॉकेट प्रक्षेपकेन पुलिस स्थानके आक्रमणे भवनस्य चक्षुषः भग्नाः अभवन् । आक्रमणकारिणः अद्यापि न ज्ञाताः। अस्मिन् प्रसङ्गे कोपि क्षतिः नासीत् इति उपशमस्य विषयः । केवलं भवनस्य काचः, खिडकयः च क्षतिग्रस्ताः अभवन् । आक्रमणकाले एसएचओ प्रकाशसिंहसहिताः प्रायः नव जवानाः कार्यरताः आसन्। भवद्भ्यः कथयामः यत् अस्मिन् वर्षे अगस्तमासे मोहालीनगरे पञ्जाबपुलिसस्य राज्यगुप्तचरमुख्यालये अपि एतादृशः रॉकेटप्रक्षेपकप्रहारः अभवत्। पश्चात् आतङ्कवादी आक्रमणं जातम् ।
पूर्वं गुप्तचरदस्तावेजेषु ज्ञातं यत् खालिस्तानसमर्थकः आतङ्कवादी हरविन्दसिंहरिण्डा अद्यापि न मृतः, अद्यापि पाकिस्ताने जीवति। सः जानीतेव स्वस्य मृत्योः अफवाः प्रसारितवान्, येन भारतीय अनुसन्धान संस्थानां ध्यानं तस्मात् विमुखं भवेत् । पूर्वं मादकद्रव्यस्य अतिमात्रायाः कारणेन आतङ्कवादी रिण्डा पाकिस्ताने एव मृतः इति वार्ता आसीत् । गुप्तचरदस्तावेजानां अनुसारं बब्बर खालसा इन्टरनेशनल् इत्यस्य सेनापतयः एव आतङ्कवादी रिण्डा अद्यापि जीवति इति प्रकटितवन्तः। नवम्बरमासस्य अन्तिमसप्ताहे बब्बर खालसा इन्टरनेशनल् इत्यस्य सभा अभवत्, यस्मिन् आतङ्कवादी रिण्डा इत्यस्य विषयः उत्थापितः।
आतङ्कवादी हरविन्दर रिण्डा पञ्जाबराज्ये तरन् तरन्नगरस्य निवासी अस्ति । पश्चात् सः नन्ददमहाराष्ट्रं प्रति स्थानान्तरितवान् । २०११ तमस्य वर्षस्य सेप्टेम्बरमासे हत्याप्रकरणे तस्य आजीवनकारावासस्य दण्डः दत्तः अनेकेषु आपराधिकप्रकरणेषु तस्य नाम प्रकाशितस्य अनन्तरं सः नकलीराहत्यपत्रं उपयुज्य नेपालमार्गेण पाकिस्तानदेशं प्रति पलायितवान् । तत्र पाकिस्तानस्य गुप्तचरसंस्था आईएसआई तं स्वस्य अनुचरं कृतवती । सः पञ्जाबराज्ये अन्तर्राष्ट्रीयसीमायाः माध्यमेन पाकिस्तानदेशात् ड्रोन् माध्यमेन शस्त्राणि प्रेषयितुं आरब्धवान् । अद्यैव पञ्जाबराज्ये अनेकेषु प्रमुखेषु घटनासु तस्य नाम अग्रे आगतं । हरविन्दरः रिण्डा पुलिसअभिलेखेषु इतिहास लेखकः आसीत् । सः पञ्जाब हरियाना चण्डीगढ महाराष्ट्रयोः कुख्यातः गुण्डः आसीत् । सः पञ्जाबपुलिसः हत्या, अनुबन्धहत्या, व्यभिचारः, रंगदारी, हरणं च इति अनेकेषु प्रकरणेषु वांछितः आसीत् ।