
प्रकाशयति
मौलवी दीर्घकालं यावत् नाबालिगहिन्दुबालिकानां मुस्लिमपुरुषैः सह बलात् विवाहं कुर्वन् आसीत् ।
उच्चसिन्धे नाबालिगहिन्दुबालिकानां बलात् धर्मान्तरणं विवाहं च कृत्वा कथितरूपेण सः मौलवी कुख्यातः अस्ति
पाकिस्तानस्य कट्टरः मौलवी ऋषिसुनकसरकरः हिन्दुबालिकानां मुस्लिमपुरुषैः सह बलात् विवाहं कृत्वा प्रतिबन्धितजनानाम् सूचीयां स्थापयति। सिन्धदेशस्य एकः विवादास्पदः मौलवी शुक्रवासरे ब्रिटिशसर्वकारस्य प्रतिबन्धसूचौ स्थापितः इति पाकिस्तानस्य वृत्तपत्रस्य प्रतिवेदने उक्तं यत् पाकिस्तानदेशः ११ देशेषु अन्यतमः अभवत् यत्र अधिकारस्य उल्लङ्घनस्य दण्डः भविष्यति। एषा मौलवी दीर्घकालं यावत् नाबालिगहिन्दुबालिकानां मुस्लिमपुरुषैः सह बलात् विवाहं कुर्वन् आसीत् ।
ब्रिटिश उच्चायोगेन व्याख्यातं यत् यूके देशः धर्मस्य वा विश्वासस्य वा स्वतन्त्रतां अतीव गम्भीरतापूर्वकं गृह्णाति, विश्वे अल्पसंख्याकानां रक्षणाय च प्रतिबद्धः अस्ति । प्रतिबन्धानां नूतनपैकेज् मौलिकस्वतन्त्रतानां उल्लङ्घकानां लक्ष्यं करोति। अस्मिन् सिन्धदेशस्य भरचुण्डीशरीफदरगाहस्य मौलवी मियां अब्दुलहकः अपि अन्तर्भवति, यः अमुस्लिमानां नाबालिगानां च जबरदस्तीविवाहस्य, बलात् धर्मान्तरणस्य च उत्तरदायी अस्ति मौलवीम् विहाय अन्यः कोऽपि पाकिस्तानी नागरिकः अस्मिन् प्रतिबन्धसङ्केते न समाविष्टः।
प्रतिबन्धानां प्रभावी अर्थः अस्ति यत् निर्दिष्टाः मौलवीः यूके नागरिकैः वा व्यापारैः सह किमपि व्यापारं वा आर्थिकं वा कार्यं कर्तुं असमर्थाः भविष्यन्ति, यूके देशे प्रवेशं च अङ्गीकृताः भविष्यन्ति मियान् मिथु इति नाम्ना प्रसिद्धः अयं मौलवी उच्चसिन्धे नाबालिगहिन्दुबालिकानां बलात् धर्मान्तरणं विवाहं च कर्तुं कथितरूपेण कुख्यातः अस्ति। यद्यपि अयं मौलवी बहुवारं आरोपानाम् अङ्गीकारं कृतवान्, सिन्धदेशे धार्मिकसौहार्दं प्रवर्तयितुं अपि दावान् कृतवान्।
सः मौलवी तदा प्रकाशं प्राप्तवान् यदा सः २०१२ तमस्य वर्षस्य फरवरीमासे स्थानीयमुस्लिम नवीदशाह इत्यनेन सह विवाहं कृत्वा रिङ्क्ले कुमारी नामकायाः हिन्दु कन्यायाः, पश्चात् फरायल नामकस्य, इस्लाम धर्मं स्वीकुर्वितुं बाध्यः अभवत् अपि च, मौलवी पुनः शीर्षकं कृतवान् यदा सः कथितं यत् सः बहुसंख्यकजनानाम् नेतृत्वं कृत्वा निन्दायाः कथितस्य घटनायाः विरोधं कृतवान्। २००८ तमे वर्षे पीपीपी टिकटेन राष्ट्रियसभायाः आसनं प्राप्तवान्, परन्तु २०१२ तमे वर्षे दलेन तस्य टिकटं न दत्तम् ।