
तमिलनाडु माण्डुचक्रवातस्य कारणेन विनाशस्य दृश्यं दृश्यते। अतिवृष्ट्या अनेकेषु क्षेत्रेषु जलप्रवाहः भवति । प्रचण्डवायुना बहवः वृक्षाः भित्तिः च पतिताः । तेषां अधः बहवः वाहनानि मर्दितानि आसन् ।
चेन्नैनगरस्य टीनगरक्षेत्रे मण्डुचक्रवातस्य भित्तिः पतिता, तस्य समीपे निरुद्धानि त्रीणि काराः अपि भृशं क्षतिग्रस्ताः अभवन् । परन्तु घटनासमये कारयोः कोपि उपस्थितः नासीत् ।
उत्तरतमिलनाडुतटं प्रहारं कृत्वा चक्रवातः तूफानः मण्डुः दुर्बलः अभवत् । क्रमेण दुर्बलतां प्राप्य शनिवासरस्य अपराह्णपर्यन्तं पश्चिमोत्तरपश्चिमदिशि गमनस्य अत्यन्तं सम्भावना वर्तते। शुक्रवासरे अर्धरात्रे ममल्लापुरमतः स्थलप्रवेशं कृत्वा राजधानी चेन्नैसहितस्य तटीयतमिलनाडुस्य केषुचित् भागेषु प्रचण्डवायुः, प्रचण्डवृष्टिः च अभवत्।
उत्तरतमिलनाडुतटं प्रहारं कृत्वा चक्रवातः तूफानः मण्डुः दुर्बलः अभवत्। क्रमेण दुर्बलतां प्राप्य शनिवासरस्य अपराह्णपर्यन्तं पश्चिमोत्तरपश्चिमदिशि गमनस्य अत्यन्तं सम्भावना वर्तते। शुक्रवासरे अर्धरात्रे ममल्लापुरमतः स्थलप्रवेशं कृत्वा राजधानी चेन्नैसहितस्य तटीयतमिलनाडुस्य केषुचित् भागेषु प्रचण्डवायुः, प्रचण्डवृष्टिः च अभवत्।
शुक्रवासरे अर्धरात्रे तमिलनाडुराज्ये तटे ‘माण्डुस्’ चक्रवातः आहतः। भारतीयमौसमविभागेन उक्तं यत् शुक्रवासरे अर्धरात्रे ममल्लापुरमस्य परितः ‘मण्डुस्’ चक्रवातः स्थलप्रवेशं कृत्वा उत्तरतमिलनाडुतटं प्रति गच्छन् दुर्बलः अभवत्।
उत्तरतमिलनाडुतटं प्रहारं कृत्वा चक्रवातः तूफानः मण्डुः दुर्बलः अभवत्। क्रमेण दुर्बलतां प्राप्य शनिवासरस्य अपराह्णपर्यन्तं पश्चिमोत्तरपश्चिमदिशि गमनस्य अत्यन्तं सम्भावना वर्तते । शुक्रवासरे अर्धरात्रे ममल्लापुरमतः स्थलप्रवेशं कृत्वा राजधानी चेन्नैसहितस्य तटीयतमिलनाडुस्य केषुचित् भागेषु प्रचण्डवायुः, प्रचण्डवृष्टिः च अभवत्।
अप्रियघटनायाः परिहाराय विद्यालयाः महाविद्यालयाः च बन्दाः कृताः सन्ति। तस्मिन् एव काले चेन्नैनगरे प्रचण्डवृष्ट्या, वायुना च कारणेन १३ विमानयानानि रद्दीकृतानि सन्ति। अपरपक्षे चेन्नैनगरे एनडीआरएफ सङ्घटनं नियोजितम् अस्ति ।
मौसमविभागस्य अनुसारं बङ्गालखाते पश्चिमतः वायव्यपर्यन्तं मण्डूः आगच्छति । उत्तरतमिलनाडु, पुडुचेरी, दक्षिण आन्ध्रप्रदेशयोः तटं ९ दिसम्बर् दिनाङ्के पुडुचेरी श्रीहरिकोटा योः मध्ये पारं करिष्यति ।
अस्य तूफानस्य वेगः ६५-७५ कि.मी. एतदतिरिक्तं यदा तटं प्रहरति तदा वायुवेगः अधिकं वर्धते । तटं प्रहारं कृत्वा वायुवेगः १०५ कि.मी.
केषुचित् क्षेत्रेषु विद्युत्स्तम्भाः अपि पतिताः सन्ति । परन्तु एतावता कस्यापि क्षतिः इति वार्ता नास्ति।
चेङ्गलपट्टुमण्डले पूर्वतटमार्गे चेङ्गलपट्टुमण्डले च अनेकस्थानेषु वृक्षपतनस्य वार्ता वर्तते।
अनेके जनाः मण्डुविषये ज्ञातुम् इच्छन्ति यत् अस्य नाम किमर्थम् अस्ति। वस्तुतः ‘माण्डुस्’ अरबीभाषायाः शब्दः अस्ति, यस्य अर्थः निधिपेटिका अस्ति ।
एतत् नाम यूएई देशेन चयनितम् । अयं चक्रवातः मन्दवेगेन गच्छति, बहु आर्द्रतां च शोषयति। यथा यथा वायुः वर्धते तथा तथा चक्रवातस्य बलं प्राप्नोति ।