
नालन्दायाः छात्राणां कृते शुभसमाचारः अस्ति। अतीव शीघ्रमेव नालंदाविश्वविद्यालयस्य जाम्बीविश्वविद्यालयस्य च इन्डोनेशियादेशस्य शैक्षणिकसहकार्यस्य कार्यान्वयनस्य विषये विचारः क्रियते। अस्य विषये नालंदा विश्वविद्यालयस्य कुलपतिः प्रो. सुनैना सिंह एवं जाम्बी विश्वविद्यालय के रेक्टर प्रो. विभिन्नानां शैक्षिकक्रियाकलापानाम् साझेदारी सम्भावनायाः विषये डॉ. एच्.
नालंदा विश्वविद्यालय के कुलपति प्रो. सुनैनासिंहः अवदत् यत् शोधप्रधानं विश्वविद्यालयं भूत्वा पुरातत्त्वं, इतिहासं, पर्यटनं च आधारीकृत्य अद्यतनशैक्षिकसंरचनायाः विकासाय कार्यं कर्तुं शक्नुमः। एते त्रयः आयामाः सन्ति ये भारतस्य इन्डोनेशियायाः च साझीकृतसांस्कृतिकविरासतां संयोजयितुं शक्नुवन्ति। एतेषु विषयेषु जाम्बीविश्वविद्यालयेन सह शैक्षणिकसहकार्यस्य सम्भावनाः शीघ्रमेव अन्वेषयिष्यामः। अस्मिन् सत्रे शैक्षणिकसंशोधनक्रियाकलापैः सम्बद्धानां बहूनां विषयाणां चर्चा अभवत् ।
कुलपतिः अपि अवदत् यत् शैक्षणिकसहकार्यस्य अतिरिक्तं जाम्बीविश्वविद्यालयेन भारतीयज्ञानपरम्परायाः स्वदेशीयस्रोतानां अन्वेषणार्थमपि रुचिः प्रदर्शिता। १९६३ तमे वर्षे स्थापिता जम्बी विश्वविद्यालयः आसियान इण्डिया नेटवर्क् आफ् यूनिवर्सिटीज (एआईएनयू) इत्यस्य सदस्यः अपि अस्ति । अयं विश्वविद्यालयः इन्डोनेशियादेशस्य जाम्बी नगरे स्थितः प्रतिष्ठितः उच्चशिक्षणसंस्था अस्ति। अनेन सह उभयोः देशयोः मैत्रीसम्बन्धः अपि उत्तमः भविष्यति, तथैव देशस्य प्राचीनस्य नालंदाविश्वविद्यालयस्य इतिहासः अपि एतेन रक्षितुं शक्यते।
कुलपतिः अपि अवदत् यत् नव-नालण्डा विश्वविद्यालये केषाञ्चन पाठ्यक्रमानाम् अध्ययनं पूर्वमेव आरब्धम् अस्ति, यस्मिन् अनेकेषां देशानाम् छात्राः स्वरुचिकरविषयाणां अध्ययनं कुर्वन्ति। अतः इदानीं केचन पाठ्यक्रमाः ऑनलाइन माध्यमेन प्रचलन्ति। नालन्दाविश्वविद्यालयः एशियाईज्ञानस्य प्रतीकम् अस्ति। अनेकविषयेषु शोधं कर्तुं विदेशीयाः छात्राः अत्र अध्ययनं कुर्वन्ति। अयं विश्वविद्यालयः पुनः एकवारं नूतनावतारेन इतिहासस्य पुनरावृत्तिं कर्तुं सज्जः अस्ति।