
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् शुक्रवासरे चेतावनीम् अयच्छत् यत् शत्रुः आक्रमणस्य धमकीप्रति प्रथमं प्रहारं कर्तुं अमेरिकादेशस्य रणनीतिं स्वीकुर्वितुं शक्नोति तथा च तदर्थं तस्य समीपे पर्याप्ताः शस्त्राणि सन्ति इति। अमेरिकीनीतिं निर्दिश्य किर्गिस्तानदेशे पूर्वसोवियतदेशानां आर्थिकगठबन्धनस्य सम्मेलने पुटिन् अवदत् यत् वयं केवलं तस्य विषये एव चिन्तयामः इति। सः गतकेषु वर्षेषु तस्य विषये मुक्ततया वक्तुं न त्यजति।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् चेतवति यत् यदि तस्य उपरि आक्रमणस्य धमकी वर्धते तर्हि सः प्रथमं आक्रमणस्य रणनीतिं स्वीकुर्यात्। ते अस्मात् पश्चात्तापं न करिष्यन्ति। सः अवदत् यत् रूसदेशे शस्त्राणां अभावः नास्ति।
क्रेमलिन संस्था वर्षाणां यावत् तथाकथितस्य परम्परागत शीघ्र वैश्विक प्रहार क्षमतायाः विकासाय अमेरिकी प्रयत्नानाम् विषये चिन्ताम् उत्थापयति, यत् विश्वे कुत्रापि एकघण्टायाः अन्तः पारम्परिक लक्ष्यं मारयितुं कल्पयति सः दावान् अकरोत् यत् रूसदेशेन एतादृशानि आक्रमणं कर्तुं समर्थानि अतिध्वनिशस्त्राणि पूर्वमेव नियोजितानि, यदा अमेरिका अद्यापि तानि नियोजितवान् अस्ति
सः अपि दावान् अकरोत् यत् इदानीं रूसदेशे एतादृशाः क्रूज क्षेपणास्त्राः सन्ति ये अमेरिका देशस्य क्रूज क्षेपणास्त्रात् अधिकं गन्तुं शक्नुवन्ति। पुटिन् उक्तवान् यत् अमेरिकादेशेन प्रथमवारं परमाणुशस्त्राणां प्रयोगस्य सम्भावना न निरस्तः। अस्ति
इदानीं अमेरिकी अधिकारिणा गोपनीयतायाः शर्तेन उक्तं यत् वाशिङ्गटन राष्ट्रपति जो बाइडेन् महोदयस्य सल्लाहकाराः पुटिन् महोदयस्य टिप्पणीं ‘युद्ध प्रोत्साहनम्’ इति वर्णितवन्तःसः चेतवति स्म यत् बाइडेन् सामरिकपरमाणुशस्त्राणि प्रयोक्तुं शक्नोति इति। अधिकारी अवदत् यत् रूसीसैन्यसिद्धान्तः चिरकालात् धारयति यत् व्यापकसैन्यआक्रमणस्य प्रतिक्रियारूपेण मास्कोनगरस्य परमाणुशस्त्राणां प्रथमप्रयोगस्य अधिकारः अस्ति।