
प्रख्यात मराठी लावनी गायिका सुलोचना चवन अद्य अर्थात् १० दिसम्बर दिनाङ्के मुम्बईनगरे आयुसम्बद्धरोगाणां कारणात् निधनं जातम्।
मराठीचलच्चित्रक्षेत्रात् दुःखदवार्ता निर्गच्छति। प्रख्यात मराठी लावनी गायिका सुलोचना चवन अद्य अर्थात् १० दिसम्बर दिनाङ्के मुम्बईनगरे आयुसम्बद्धरोगाणां कारणात् निधनं जातम्। पद्मश्रीविजेता सुलोचना ९२ वर्षे अन्तिमश्वासं गृहीतवती । प्रसिद्धायाः गायिकायाः निधनस्य विषये सूचना तस्याः परिवारेण साझा कृता अस्ति ।
सुलोचना चवान् इत्यस्याः पुत्रः ढोलकवादकः च विजयचवनः मीडियासञ्चारमाध्यमेन अवदत् यत् दक्षिणमुम्बईनगरे स्वनिवासस्थाने एव गायिका अन्तिमं निःश्वासं गृहीतवती। ‘लावणी समर्दनी’ अर्थात् ‘लवनी राज्ञी’ इति नाम्ना प्रसिद्धा सुलोचना चवन अस्याः पारम्परिकमहाराष्ट्रीयसङ्गीतविधायाः प्रसिद्धेषु गायिकासु अन्यतमः आसीत् । सङ्गीतस्य योगदानस्य कृते पद्मश्री पुरस्कारः अपि प्राप्तः ।