
एतावता विश्वस्य सर्वोच्चभवनस्य उल्लेखमात्रेण संयुक्त अरब अमीरात् अर्थात् यूएई इत्यस्य बुर्जखलीफा इत्यस्य नाम भवतः मनसि अवश्यमेव आगतं स्यात्। एतदपि सत्यम्, परन्तु अतीव शीघ्रमेव एतत् अतीतं भविष्यति, यतः तस्मात् विश्वस्य सर्वोच्चभवनस्य उपाधिः अपहृतः भविष्यति। वस्तुतः सऊदी अरबस्य राजकुमारः मोहम्मद बिन् सलमानः अधुना स्वस्य समीपस्थे देशे स्थितस्य अस्य भवनस्य अपेक्षया उच्चतरं भवनं निर्मातुं सज्जः अस्ति। प्रतिवेदनानुसारं सऊदी अरब सार्वजनिकनिवेशकोषः २ कि.मी.उच्चं मेगागोपुरं निर्मातुं योजनां कुर्वन् अस्ति। एतावता राजधानी रियाद् नगरस्य उत्तरक्षेत्रे १८ कि.मी.विस्तृते क्षेत्रे प्रचलति विकासयोजनायां भवितुं सज्जता प्रचलति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् एषः मेगा गोपुरः बुर्ज खलीफा इत्यस्मात् एकं वा द्वौ वा तलौ अधिकं न भविष्यति, अपितु द्विगुणं उच्चं भविष्यति ।
एतत् भवनं कियत् ऊर्ध्वं भविष्यति इति तथ्यतः ज्ञातुं शक्यते यत् बुर्जखलीफा नगरस्य ऊर्ध्वता ८२८ मीटर् अस्ति, यदा तु सऊदी अरब देशः द्विगुण उच्चं भवनं निर्मातुम् उद्यतः अस्ति अस्याः परियोजनायाः सम्बद्धाः ठेकेदाराः अवदन् यत् रियाद्नगरे निर्मातुं द्वौ कि.मी. उच्चस्य भवनस्य निर्माणार्थं प्रायः ५ अरब डॉलर्रूप्यकाणां व्ययः भविष्यति अद्यकाले एतत् भवनं निर्मातुं डिजाइनस्पर्धा प्रचलति। आश्चर्यं यत् अस्मिन् भागं ग्रहीतुं १० लक्षं डॉलरं शुल्कं निक्षेपितव्यम् अस्ति ।
कृपया कथयन्तु यत् अस्य भवनस्य पूर्वं राजा सलमानः अन्यस्मिन् महति परियोजनायां कार्यं कुर्वन् अस्ति। सः देशस्य विश्वस्य बृहत्तमं विमानस्थानकं निर्माति । यात्रिकाणां संख्यायाः दृष्ट्या एतत् विमानस्थानकं विश्वस्य बृहत्तमं भविष्यति इति दावाः क्रियन्ते। अस्य निर्माणकार्यं ५७ कि.मी. अस्य ६ धावनमार्गाः भविष्यन्ति । विशेषज्ञाः वदन्ति यत् सऊदी अरबदेशः विजन २०३० इत्यस्य विषये कार्यं कुर्वन् अस्ति, यस्य अन्तर्गतं एतादृशानि विशालानि परियोजनानि सम्पन्नं कर्तुं तस्य उद्देश्यम् अस्ति । एतत् एव न, सऊदी अरबदेशः अपि नेओम्नगरस्य निर्माणं कुर्वन् अस्ति, यस्य प्रथमं मॉड्यूल् १७० कि.मी.दीर्घं भविष्यति।
कृपया कथयन्तु यत् अस्य भवनस्य पूर्वं राजा सलमानः अन्यस्मिन् महति परियोजनायां कार्यं कुर्वन् अस्ति। सः देशस्य विश्वस्य बृहत्तमं विमानस्थानकं निर्माति । यात्रिकाणां संख्यायाः दृष्ट्या एतत् विमानस्थानकं विश्वस्य बृहत्तमं भविष्यति इति दावाः क्रियन्ते। अस्य निर्माणकार्यं ५७ कि.मी. अस्य ६ धावनमार्गाः भविष्यन्ति । विशेषज्ञाः वदन्ति यत् सऊदी अरबदेशः विजन २०३० इत्यस्य निर्माणे कार्यं कुर्वन् अस्ति, यस्य अन्तर्गतं एतादृशानि विशालानि परियोजनानि सम्पन्नं कर्तुं तस्य उद्देश्यम् अस्ति । एतत् एव न, सऊदी अरबदेशः अपि नेओम्नगरस्य निर्माणं कुर्वन् अस्ति, यस्य प्रथमं मॉड्यूल् १७० कि.मी.दीर्घं भविष्यति।