
अमेरिकीविदेशविभागस्य सूचनानुसारं उत्तरकोरियासर्वकारसञ्चालितस्य एनिमेशनस्टूडियो एसईके स्टूडियो इत्यस्य भौतिकसमर्थनं, तस्य कृते कार्यं वा स्वामित्वं वा इति कारणेन अमेरिकादेशेन द्वयोः व्यक्तियोः सप्तसंस्थासु च प्रतिबन्धाः स्थापिताः।
उत्तरकोरियासर्वकारस्य एनिमेशन स्टूडियो कृते भौतिकसमर्थनं कार्यं च दत्तवान् इति कारणेन अमेरिका देशेन भारतीय राष्ट्रीय सहितं द्वयोः व्यक्तियोः सप्त संस्थायोः च प्रतिबन्धाः स्थापिताः अमेरिकादेशेन शुक्रवासरे अन्तर्राष्ट्रीयमानवाधिकारदिवसस्य पूर्वसंध्यायां विश्वे भ्रष्टाचारस्य मानवअधिकारस्य च उल्लङ्घनस्य उत्तरदायित्वं प्रवर्धयितुं कृतस्य कार्यस्य भागत्वेन एतत् कार्यं कृतम्।
अमेरिकीविदेशविभागस्य अनुसारं उत्तरकोरियासर्वकारसञ्चालितस्य एनिमेशनस्टूडियो एसईके स्टूडियो इत्यस्य भौतिकसमर्थनं, तस्य पक्षतः कार्यं वा स्वामित्वं वा इति कारणेन अमेरिकादेशेन द्वयोः व्यक्तियोः सप्तसंस्थासु च प्रतिबन्धाः स्थापिताः ययोः व्यक्तियोः प्रतिबन्धः कृतः अस्ति तेषु भारतस्य दीपकसुभाषजाधवः, फ्रान्सदेशे निवसतः किम म्योङ्ग चोलः च सन्ति।
अमेरिकीकोषविभागस्य अनुसारं जाधवः भारते फनसागा पीटीई लिमिटेड इत्यस्य निदेशकः अस्ति। सः एसईके इत्यनेन सह एनिमेशनपरियोजनाय अनुबन्धं कृतवान् अस्ति, यत्र क्वान्झौ याङ्गजिन् आयातनिर्यातकम्पनीं, यान्चेङ्ग् थ्री लाइन वन प्वाइण्ट् एनीमेशनकम्पनीं च भुगतानं प्रदत्तम् अस्ति। जाधवः सेके कृते सहायतां, आर्थिकसहायतां वा तकनीकीसहायतां वा दातुं निषिद्धः इति वक्तव्ये उक्तम्।
अमेरिकादेशेन हाङ्गकाङ्ग नगरस्य एवरलास्टिंग् एम्पायर् लिमिटेड्, तियान फाङ्ग् (हाङ्गकाङ्ग्) होल्डिङ्ग् लिमिटेड्, चीनस्य फुजियान् नानन्इम्पोर्ट् एण्ड् एक्सपोर्ट् कम्पनी, रूसस्य लिमिटेड् लायबिलिटी कम्पनी किनोआटिस्, सिङ्गापुर नगरस्य फन्सागा प्राइवेट् लिमिटेड्, चीन देशस्य यान्चेङ्ग् थ्री लाइन् वन इत्येतयोः हस्ताक्षरं कृतम् अस्ति प्वाइण्ट् एनिमेशन कम्पनी लिमिटेड् तथा क्वान्झौ याङ्गजिन् इम्पोर्ट् एण्ड् एक्सपोर्ट् लिमिटेड् इति कम्पनीषु प्रतिबन्धः कृतः अस्ति।