
पाकिस्तानदेशः एतादृशः देशः, यः भारतस्य हिन्दुनां च विरुद्धं द्वेषं प्रसारयितुं सर्वदा कार्यं करोति। पाकिस्ताने हिन्दुनां सिक्खानां च स्थितिः कस्मात् अपि न गुप्ता अस्ति। तेषां लक्ष्यं नित्यं भवति तथा च तेषां सह बलात् परिवर्तनस्य वार्ता बहिः आगच्छन्ति एव। एतस्मिन् समये पाकिस्ताने एतादृशी जालश्रृङ्खला निर्मिता अस्ति, यस्मिन् भारतस्य विरुद्धं विषं प्रक्षिप्तम् अस्ति । वयं ‘सेवक द कन्फेशन की’ इत्यस्य विषये वदामः, अधुना एव अस्याः जालश्रृङ्खलायाः ट्रेलरः प्रारब्धः, यस्य कारणेन बहु कोलाहलः अभवत्।
अस्मिन् जालमालायां हिन्दुनां विरुद्धं कियत् द्वेषः प्रदर्शितः इति ट्रेलरे द्रष्टुं शक्यते। अस्मिन् १९८४ तमस्य वर्षस्य दङ्गानां, गुजरातस्य दङ्गानां, बाबरी मस्जिद विवादस्य च दर्शितम् अस्ति । हिन्दुसन्तानाम् विरुद्धं द्वेषः सेवितः इति ट्रेलरे दृश्यते। एतदतिरिक्तं दीपसिद्धू, हेमन्तकरकरे, गौरीलङ्केश, जुनैदखान इत्येतयोः जीवनस्य केचन भागाः अपि अस्मिन् जालश्रृङ्खले प्रदर्शिताः सन्ति । सामाजिकमाध्यमेषु अस्याः जालश्रृङ्खलायाः विरोधः भवति। तस्मिन् एव काले केचन जनाः एतां श्रृङ्खलां केवलं प्रचारः इति वदन्ति, भृशं ट्रोल् अपि कुर्वन्ति ।
एकः उपयोक्ता लिखितवान् यत् ‘एतत् सस्तेन प्रचारस्य सम्यक् उदाहरणम् अस्ति’ इति । अन्यः लिखितवान् ‘कथा कथा, न ज्ञायते’ इति। मिर्जापुर इव दुरुपयोगेन हिट् न भविष्यति। अर्थात् बाबरी मस्जिदः तस्मिन् दृष्टः न च १९८४ तमे वर्षे दङ्गाः’ इति। तस्मिन् एव काले अन्यः उपयोक्ता लिखितवान् यत् ‘हास्यं महान्, परन्तु वयं सर्वदा एतादृशैः तुच्छैः सह न जीवामः’ इति । तस्मिन् एव काले केचन उपयोक्तारः एतां जालश्रृङ्खलां कचरम् इति आह्वयन्ति ।
एकः उपयोक्ता अपि अवदत् यत् पाकिस्तानेन अन्येभ्यः देशेभ्यः धनं याचनीयं भवति, परन्तु एतादृशी भारतविरोधी जालश्रृङ्खला निर्मातुं धनस्य अपव्ययस्य तेषां समस्या नास्ति तस्मिन् एव काले अन्यः उपयोक्ता लिखितवान् यत् ‘यदि भवान् प्रचारं कर्तुम् इच्छति तर्हि सम्यक् कुरु, किमर्थम् एतावत् अति अभिनयम् करोति’ इति। कृपया कथयन्तु यत् अस्मिन् जालमालायां ८ प्रकरणाः सन्ति। एषा श्रृङ्खला साजीगुल् इत्यनेन लिखिता, अञ्जुमशहजादः च निर्देशिता अस्ति ।