
कतरदेशे आयोजितस्य फीफाविश्वकपस्य कवरं कर्तुं गतः अमेरिकनपत्रकारः ग्राण्ट् वाहल् इत्यस्य मृत्युः अभवत् । एलजीबीटीक्यू समुदायस्य समर्थने इन्द्रधनुषी शर्टं धारयित्वा मेजबानदेशे कतारदेशे निरुद्धस्य दिवसाभ्यन्तरे अर्जेन्टिना विरुद्धं नेदरलैण्ड्स् फुटबॉलविश्वकपक्रीडायाः कवरेजं कुर्वन् पत्रकारः ग्राण्ट् वाल् मृतः। परन्तु पत्रकारस्य ग्राण्ट् इत्यस्य भ्राता मृत्योः विषये संशयं जनयति, ग्राण्ट् वाल् इत्यस्य हत्या अभवत् इति मन्यते ।
वस्तुतः अमेरिकनपत्रकारः ग्राण्ट् ४८ वर्षीयः आसीत् तथा च शुक्रवासरे लुसैल् आइकोनिक स्टेडियम इत्यत्र अर्जेन्टिना नेदरलैण्ड्देशयोः क्वार्टर् फाइनल क्रीडायाः कवरं कुर्वन् सः पतितः मृतः च। गतमासे ग्राण्ट् यदा एलजीबीटीक्यूसमुदायस्य समर्थने इन्द्रधनुष शर्टं धारयन् फुटबॉल विश्वकप क्रीडाङ्गणे प्रवेशं कर्तुं प्रयत्नं कृतवान् तदा संक्षेपेण निरुद्धः आसीत् । कृपया कथयन्तु यत् कतारदेशे समलैङ्गिकसम्बन्धः अवैधः अस्ति।
स्पोर्ट्स् इलस्ट्रेटेड् इति पत्रिकायाः पूर्वपत्रकारः ग्राण्ट् वाहल् इत्यनेन उक्तं यत् विश्वकपक्रीडायाः समये सुरक्षाकर्मचारिणः अल रय्यान्नगरस्य अहमद बिन् अली क्रीडाङ्गणे प्रवेशं न दत्तवन्तः, इन्द्रधनुषी शर्टं उद्धर्तुं च आह। एतत् एव न, सः अवदत् यत् यदा सः घटनायाः विषये ट्वीट् कृतवान् तदा तस्य दूरभाषः अपहृतः।
पत्रकारस्य ग्राण्ट् वाहल् इत्यस्य मृत्योः विषये तस्य भ्राता एरिक् इत्यनेन आरोपः कृतः यत् तस्य भ्रातुः मृत्योः विषये कतार सर्वकारः सम्बद्धः भवितुम् अर्हति इति । सः स्वस्य इन्स्टाग्राम पोस्ट् मध्ये अवदत् यत्, ‘मम नाम एरिक् वाल्’ इति । अहं वाशिङ्गटननगरस्य सिएटल नगरे निवसति । अहं ग्राण्ट् वाल् इत्यस्य भ्राता अस्मि। अहं समलैङ्गिकः अस्मि। मम कारणात् मम भ्राता विश्वकप क्रीडायां इन्द्रधनुष शर्टं धारयति स्म । मम भ्राता स्वस्थः आसीत्। सः मां अवदत् यत् सः धमकीम् प्राप्नोति। मम भ्राता नास्ति इति मम विश्वासः न भवति। अहं मन्ये सः हतः अस्ति। अहं साहाय्यं याचयामि।