
अद्यावधि एतत् अवगतम् आसीत् यत् कदा मनुष्यः म्रियते इति कोऽपि वक्तुं न शक्नोति, परन्तु विज्ञानम् अधुना एतावत् प्रगतिम् अकरोत् यत् कृत्रिमबुद्ध्या पूर्वपरिपक्वमृत्युः ज्ञातुं शक्यते एतादृशः दावो विज्ञानपत्रिकायां प्रकाशिते लेखे कृतः अस्ति। कृत्रिमबुद्ध्या कदा म्रियते इति निश्चयः कर्तुं शक्यते इति दावितम् । मृत्युपरीक्षायाः विषये तत्सम्बद्धं संशोधनं च ज्ञास्यामः।
मृत्यु भविष्यवाणी
ज्ञातव्यं यत् नॉटिंघम् विश्वविद्यालयेन मृत्युस्य पूर्वानुमानस्य विषये अध्ययनं कृतम् अस्ति। अस्मिन् अध्ययने ४० तः ६९ वयसः प्रायः १ सहस्रं जनाः समाविष्टाः आसन् । ते सर्वे रक्तचापः, मधुमेहः इत्यादिभिः अन्यैः रोगैः पीडिताः आसन् । ततः कृत्रिमबुद्ध्या एतेषु कस्य स्थितिः अधिका गम्भीरा अस्ति, ते म्रियन्ते वा इति ज्ञातुं प्रयत्नः कृतः? अस्मिन् मुख्यतया पूर्वपरिपक्वमृत्युविषये संकेतानां विषये ज्ञातुं प्रयत्नः कृतः ।
शोधकर्तारः एतत् दावान् कृतवन्तः
अस्मिन् अध्ययने बहवः प्रतिमानाः अवगताः आसन् । ततः तेषां विषये शोधकर्तारः दावान् कृतवन्तः यत् ते एकप्रकारेण मृत्युविषये ज्ञातुं इव सन्ति इति । सः अस्य अध्ययनस्य लाभं अवदत् यत् यदि विशेषेषु अवसरेषु मृत्युप्रवृत्तिः अवगम्यते तर्हि वैद्याः तेषां जनानां विषये अधिकं ध्यानं दातुं शक्नुवन्ति येषां जीवितस्य सम्भावना अधिका भवति।
मृत्युपरीक्षा किम् ?
विज्ञानपत्रिकायां प्रकाशितस्य लेखस्य अनुसारं मृत्युपरीक्षा रक्तपरीक्षायाः एकः प्रकारः अस्ति अस्मिन् परीक्षणे केचन भिन्नप्रकारस्य जैवचिह्नानि दृष्ट्वा विशेषज्ञाः निर्णयं कुर्वन्ति यत् आगामिषु २ तः ५ वर्षेषु व्यक्तिस्य मृत्युः भविष्यति वा न वा इति अस्मिन् मृत्युपूर्वसूचनापरीक्षायां कृत्रिमबुद्धेः महत्त्वपूर्णा भूमिका कथ्यते। अयं अध्ययनः अद्यापि प्रारम्भिकपदे एव अस्ति। मृत्युस्य पूर्वानुमानं सत्यं भविष्यति वा न वा इति विषये कोऽपि निश्चितः दावाः कर्तुं न शक्यते ।
विगत १ दशकं यावत् शोधकार्यं निरन्तरं वर्तते
महत्त्वपूर्णं यत् पेन्सिल्वेनिया देशस्य गेसिङ्गर् नगरे विगत एकदशकं यावत् मृत्यु अनुमानस्य विषये शोधं क्रियते। वैज्ञानिकानां दावानुसारं इकोकार्डियोग्रामस्य विडियो दृष्ट्वा कृत्रिमबुद्धिः अपि ज्ञातुं शक्नोति यत् आगामि १ वर्षस्य अन्तः तस्य व्यक्तिस्य मृत्युः भविष्यति वा न वा इति।