
डिजिटलभुगतानसेवाप्रदातृसंस्थायाः पेटीएम इत्यस्य संचालकेन एकः ९७ संचारः इत्यनेन प्रस्तावितस्य शेयरपुनर्क्रयणस्य विषये संशयस्य मेघाः बृहत्रूपेण दृश्यन्ते। वस्तुतः एतां सूचनां दत्त्वा सूत्रेषु उक्तं यत् नियमानाम् अन्तर्गतं कम्पनी आईपीओ-तः प्राप्तां राशिं भागं पुनः क्रेतुं उपयोक्तुं न शक्नोति, तदर्थं च स्वस्य नगदस्य उपयोगं कर्तुं प्रवृत्ता भविष्यति। तस्य अर्थः अस्ति यत् पेटीएम इत्यस्य पुनर्क्रयणयोजना शेषे लम्बितुं शक्नोति।
पेटीएम इत्यस्य नवीनतमवित्तीयपरिणामानुसारं अस्य ९,१८२ कोटिरूप्यकाणि नगदानि सन्ति । कम्पनीयाः संचालकमण्डलस्य सभा १३ दिसम्बर् दिनाङ्के शेयर्स् पुनः क्रयणस्य प्रस्तावे भवितुं निश्चिता अस्ति। गुरुवासरे स्टॉक एक्सचेंजेषु प्रेषितसञ्चारमाध्यमेन कम्पनी उक्तवती यत् प्रबन्धनस्य मतं यत् कम्पनीयाः वर्तमानतरलतां वित्तीयस्थितिं विचार्य अस्माकं भागधारकाः पुनः क्रयणस्य लाभं प्राप्नुयुः। पेटीएम कम्पनीयाः भागाः गतवर्षस्य अन्ते सूचीकृताः आसन्। अस्मिन् वर्षे अर्थात् २०२२ तमे वर्षे व्यापकविक्रयणस्य अनन्तरं कम्पनीयाः लाभप्रदतायाः विषये प्रश्नान् उत्थापयितुं च इत्यस्य शेयर्स् ६० प्रतिशतं न्यूनाः अभवन् । सूत्रेषु उक्तं यत् नियमाः कस्यापि कम्पनीयाः आईपीओ संस्थायाः प्राप्तेः उपयोगं शेयर् क्रयणार्थं कर्तुं न शक्नुवन्ति इति निषिद्धम्। पेटीएम इत्यनेन गतवर्षस्य नवम्बरमासे आईपीओद्वारा १८,३०० कोटिरूप्यकाणि संग्रहितानि। कम्पनी गतमासे अवदत् यत् आगामिषु १२-१८ मासेषु मुक्तनगदप्रवाहं सकारात्मकं करिष्यति।
वयं भवद्भ्यः वदामः यत् ये निवेशकाः पेटीएम इत्यस्य आईपीओ इत्यत्र निवेशं कृतवन्तः तेषां महती हानिः अभवत्। अधुना एव अस्य स्टोक् ५०० रुप्यकाणां अधः यावत् भग्नः आसीत् । परन्तु इदानीं सूत्रेषु सूचितं यत् कम्पनी नकदप्रवाहजननस्य समीपे अस्ति। एतस्य उपयोगः व्यापारविस्तारस्य कृते भविष्यति। कम्पनी आईपीओ आयस्य उपयोगं पुनः क्रयणार्थं करोति इति चर्चायाः मध्यं सूत्राणि अवदन् यत् नियमाः कस्यापि कम्पनीयाः तत् कर्तुं निषिद्धाः सन्ति। आईपीओ तः प्राप्तं धनं केवलं तस्य विशिष्टस्य प्रयोजनाय उपयोक्तुं शक्यते यस्य कृते मुद्दा आनयः आसीत् । तस्य निरीक्षणं भवति। पेटीएम इत्यस्य आईपीओ इत्यस्मात् पूर्वं नगदं शेयर् पुनः क्रेतुं उपयुज्यते इति महती सम्भावना अस्ति इति सूत्रेषु उक्तम्।
यदा कम्पनी मुक्तविपण्ये उपलब्धानां भागानां संख्यां न्यूनीकर्तुं स्वस्य बकायाभागं क्रीणाति तदा तत् पुनः क्रयणम् इति कथ्यते । पुनः क्रयणं भागपुनर्क्रयणम् अपि कथ्यते ।