
पूर्वमिस् क्रोएशिया इवाना नोल् फीफा विश्वकपस्य समये अचानकं प्रकाशं प्राप्तवती अस्ति। सा क्रीडाङ्गणे यस्मिन् रूपे दृश्यते स्म तस्य विषये विवादः उष्णः अस्ति ।
शुक्रवासरे (९ दिसम्बर्) क्रीडितस्य फीफा विश्वकपस्य क्वार्टर् फायनल् क्रीडायाः समये पूर्व मिस् क्रोएशिया इवाना नोल् इत्येतत् क्रीडाङ्गणस्य सुरक्षाकर्मचारिभिः प्रशंसकैः सह सेल्फी ग्रहणं कर्तुं कथितम् समाचारानुसारं नोल् धारयति स्म वस्त्राणि विषये विवादः आसीत् ।
शुक्रवासरे एजुकेशन सिटी स्टेडियम इत्यत्र मैचस्य आरम्भात् पूर्वं नोल् इत्यनेन उक्तं यत् उड्ज् सुरक्षाकर्मचारिभिः उक्तं यत् सा प्रशंसकैः सह चित्रं ग्रहीतुं न शक्नोति। समाचारानुसारं पूर्वमिस् क्रोएशिया तथा इन्स्टाग्राम प्रसिद्धा इवाना नोल् इत्यस्याः कथनमस्ति यत्, “ते (सुरक्षाकर्मचारिणः) प्रशंसकान् अत्र रेलिंग् इत्यत्र मया सह फोटोग्राफं ग्रहीतुं न अनुमन्यन्ते स्म” इति तदा अहं तान् अवदम् यत् ते किमर्थम् एतावन्तः असभ्याः सन्ति।
इवानस्य अनुयायिनां संख्या वर्धिता
सुरक्षाकर्मचारिभिः सह विवादस्य अनन्तरं इवाना इत्यस्याः इन्स्टाग्रामे प्रायः १८ लक्षं अनुयायिनः वर्धिताः इति कथ्यते। वार्तालेखनसमयपर्यन्तं तस्य अनुयायिनां संख्या २२ लक्षं आसीत् ।
तस्याः वस्त्रस्य विषये इवाना नोल् अवदत् यत्, “ते वास्तवमेव सुन्दराः सन्ति।” न कश्चित् तान् आच्छादनवस्त्रं धारयितुं कथितम्। सर्वे मया सह चित्रं ग्रहीतुं इच्छन्ति, अत्रत्याः स्थानीयजनाः अपि। केवलं कतार-पुरुषस्य एव ट्विट्टर्-माध्यमेन नकारात्मक-प्रतिक्रिया अभवत्, सम्भवतः सः स्वस्य प्रति ध्यानं आकर्षितुम् इच्छति स्म ।
इवाना किं धारयति स्म ?
दैनिकस्टारपत्रिकायाः एकस्मिन् प्रतिवेदने उक्तं यत् इवाना कतारदेशे प्रसिद्धिम् अवाप्तवती यतः सा स्वस्य आश्चर्यजनकरूपस्य कारणेन अस्ति । सः अद्यपर्यन्तं सर्वाधिकं जोखिमपूर्णं परिधानं धारयति स्म । सा रक्तवर्णीयं ब्रा, उच्चकटियुक्तं चर्मपैन्ट् च चेक उपकरणैः सह धारयति स्म । एकस्मिन् फोटो मध्ये सा कॅमेरा पश्यन्ती हस्तेन हृदयस्य आकारं कुर्वती दृश्यते । अनेकचित्रेषु इवाना एजुकेशन सिटी स्टेडियम इत्यत्र सुरक्षाधिकारिणां सम्मुखे पोजं ददाति इति दृश्यते ।
इवाना इन्स्टा-पोस्ट्-मध्ये किं अवदत् ?
इवाना इत्यस्याः इन्स्टाग्राम-कथायाः अनुसारं सुरक्षाकर्मचारिणः तां पुनः स्वपीठं गन्तुं पृष्टवन्तः । एकस्मिन् पोस्ट् मध्ये सः क्रीडाङ्गणस्य चित्रं साझां कृत्वा अनुयायिनां संख्यायाः वृद्धेः धन्यवादं कृतवान् । सः लिखितवान् यत्, “२० लक्षं, बहु धन्यवादः भवद्भ्यः भवद्भ्यः सर्वेभ्यः प्रेम्णा”इन्स्टा-पोस्ट्-मध्ये सः अवदत् यत् ‘सेमी-फाइनल्-पर्यन्तं गच्छामः’ (सेमी-फाइनल्-क्रीडां कुर्मः) इति ।
भवद्भ्यः वदामः यत् शुक्रवासरे फीफा-विश्वकप-प्रतियोगितायाः क्वार्टर्-फाइनल्-क्रीडायां क्रोएशिया-देशः पञ्चवारं विश्वविजेता ब्राजील-दलं पराजितवान् । पूर्वमिस् क्रोएशिया स्वसमूहस्य समर्थनार्थं क्रीडाङ्गणं प्राप्तवती ।