
हिमाचलस्य नूतनः मुख्यमन्त्री सुखविन्दरसिंहः सुखू महाविद्यालयस्य दिवसेषु प्रातःकाले छोटाशिमलाबाजारे दुग्धं वृत्तपत्राणि च विक्रयति स्म । तदनन्तरं सः महाविद्यालयं गच्छति स्म । तस्य परिवारः प्रथमं कासुम्पटीनगरे निवसति स्म, पश्चात् छोटाशिमलानगरं स्थगितवान् । सुखविन्दरसिंहः सामान्यपुरुषस्य जीवनं यापितवान् इति सुखविन्दरसिंहस्य सहचराः पार्षदाः अवदन्। एतादृशे सति सामान्यजनस्य काः समस्याः सन्ति इति सः जानाति । सः अवदत् यत् सुखुः अतीव संघर्षशीलः, कर्मठः च अस्ति। तस्य मुख्यमन्त्रीत्वेन राज्यस्य लाभः भविष्यति।
अपरपक्षे हिमाचलस्य नूतनस्य मुख्यमन्त्री सुखविन्दरसिंहसुखुस्य वास्तविकराजनैतिकयात्रा शिमलानगरपालिकायाः आरम्भः अभवत् । छात्रराजनीत्यानन्तरं सुखुः प्रथमनिर्वाचनं १९९२ तमे वर्षे शिमलानगरपालिकायां पार्षदरूपेण लब्धवान्। अयं निर्वाचनः छोटा शिमला वार्डतः प्रतिस्पर्धितः आसीत्। प्रथमे एव निर्वाचने सुखुः विजयं प्राप्य नगरनिगमभवनस्य भागः अभवत्। तस्मिन् समये नगरपालिकायां काङ्ग्रेससर्वकारस्य निर्माणं जातम् । सुखुः सदने अपि अतीव सक्रियः आसीत्, स्वस्य वार्डस्य समस्याः प्रमुखतया उत्थापयति स्म सहपार्षदैः सह तस्य सुसम्बन्धः आसीत् ।
१९९७ तमे वर्षे द्वितीयवारं छोटाशिमलावार्डात् पार्षदनिर्वाचनं कृत्वा पुनः महता अन्तरेन विजयं प्राप्तवान् । अस्मिन् काले पुनः काङ्ग्रेस पक्षस्य नगरनिगमस्य अधिकारः प्राप्तः । तत्कालीनः महापौरः जैनी प्रेमः अवदत् यत् सुखविन्दरसिंह सुखुः पूर्वं सदने अतीव सक्रियः आसीत्।
छोटा शिमला वार्डे सुखु इत्यस्य अनन्तरम् अपि काङ्ग्रेसस्य वर्चस्वम् आसीत् । २०१७ वर्षपर्यन्तं अस्मिन् वार्डे काङ्ग्रेसपक्षस्य कब्जा आसीत् । २००७, २०१२ वर्षेषु वार्डतः पार्षदः आसीत् काङ्ग्रेसस्य सुरेन्द्र चौहानः सुखविन्दरसिंह सुखुः तस्य वर्गस्य वरिष्ठः इति अवदत्। २०१७ तमे वर्षे वार्डतः पार्षदः निर्वाचितः भाजपायाः विदुषी शर्मा इत्ययं कथयति यत् सुखुः स्ट्रॉबेरी हिल्स हाउसिंग बोर्ड कालोनी इत्यस्य खण्ड डी २ इत्यस्मिन् डी ८ नम्बरस्य फ्लैट् इत्यत्र निवसति।
शनिवासरे प्रातःकाले सुखुः तस्य पत्नी च फ्लैट् आगतः इति प्रतिवेशिनः अवदन्। जनाः अपि तस्मै अभिनन्दनं कृतवन्तः । तदनन्तरं सः प्रस्थितवान् । इदानीं दिनद्वयानन्तरं सः शिमलाम् आगमिष्यति। तदा जनाः मिलित्वा तस्य अभिनन्दनार्थं गमिष्यन्ति। विदुषी शर्मा इत्यनेन उक्तं यत् सा स्वयमेव हमीरपुरनगरस्य अस्ति, शीघ्रमेव नूतनं सी.एम.
राज्यस्य नवीनः मुख्यमन्त्री सुखविन्दरसिंह सुखुः छोटाशिमलानगरस्य तिब्बतीविद्यालयस्य समीपे बाबुराम मार्केट् इत्यत्र पीसीओ चालयति स्म। तस्य सहपाठी रामस्वरूपशर्मा, पूर्वनगरपालिकायाः मेयरः राकेशशर्मा च कथयन्ति यत् सुखुः यदा नगरपालिका आसीत् तदा सः बहुवर्षपर्यन्तं अत्र पीसीओ चालयति स्म। तस्मिन् काले पण्डितः सुखरामशर्मा केन्द्रे दूरसंचारमन्त्री आसीत् ।