
राजनैतिकसुविधायाः आधारेण आतङ्कवादिनः “दुष्टाः वा उत्तमाः वा” इति वर्गीकरणस्य युगस्य तत्क्षणमेव समाप्तिः भवितुमर्हति इति भारतेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे प्रकाशितेन अवधारणापत्रे उक्तम्।
आतङ्कवादस्य विषये भारतेन पाकिस्तानस्य नाम न कृत्वा पुनः आक्रमणं कृतम् अस्ति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे भारतेन विमोचिते अवधारणापत्रे उक्तं यत् राजनैतिकसुविधायाः आधारेण आतङ्कवादिनः “दुष्टाः वा उत्तमाः वा” इति वर्गीकरणस्य युगः तत्क्षणमेव समाप्तः भवितुमर्हति।१५ राष्ट्रानां संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः वर्तमानस्य अध्यक्षः भारतः द्वौ हस्ताक्षरं कृतवान् सुधारितबहुपक्षीयता आतङ्कवादविरोधी च सम्झौताः, यस्य अध्यक्षता विदेशमन्त्री एस जयशंकरः १४, १५ दिसम्बर् दिनाङ्के करिष्यति। कार्यक्रमस्य आयोजनं करिष्यति।
समागमात् पूर्वं संयुक्तराष्ट्रसङ्घस्य भारतस्य स्थायीप्रतिनिधिः रुचिरा कम्बोजः महासचिवं एण्टोनियो गुटेरेस् इत्यस्मै लिखितवती यत् आतङ्कवादसदृशेषु गम्भीरेषु विषयेषु चर्चां कर्तुं सुरक्षापरिषदः दस्तावेजरूपेण अवधारणापत्रं प्रसारितव्यम्। पत्रे उल्लेखितम् अस्ति यत् २००१ तमे वर्षे सेप्टेम्बर् मासस्य ११ दिनाङ्के न्यूयॉर्क आतङ्कवादीनां आक्रमणानां कारणेन आतङ्कवादस्य वैश्विकदृष्टिकोणे एकः मोक्षबिन्दुः अभवत्। ततः परं लण्डन्, मुम्बई, पेरिस्, पश्चिम एशिया, आफ्रिका इत्यादीनां कतिपयेषु भागेषु अपि आतङ्कवादीनां आक्रमणानि अभवन् । तत्र उक्तं यत् एतेषु आक्रमणेषु आतङ्कवादस्य खतरा गम्भीरः सार्वत्रिकः च इति प्रकाशितं भवति तथा च विश्वस्य एकस्मिन् भागे आतङ्कवादः विश्वस्य अन्येषु भागेषु शान्तिं सुरक्षां च गम्भीररूपेण प्रभावितं करोति इति।
रुचिरा कम्बोजः आतङ्कवादस्य खतरा अन्तर्राष्ट्रीयः इति अवदत्। आतङ्कवादिनः तेषां समर्थकाः, सुगमकर्तारः, वित्तदातारः च विश्वे कस्यापि कार्यस्य आयोजनार्थं विभिन्नेषु न्यायक्षेत्रेषु निवसन्तः सहकार्यं कुर्वन्ति। संयुक्तराष्ट्रसङ्घस्य सर्वेषां राज्यानां सामूहिकप्रयत्नेन एव अन्तर्राष्ट्रीयधमकी पराजयितुं शक्यते ।
रुचिरा कम्बोज इत्यनेन उक्तं यत् आतङ्कवादस्य सर्वरूपेण, प्रकटीकरणेषु च निन्दा कर्तव्या। आतङ्कवादस्य कस्यापि कार्यस्य अपवादः औचित्यं वा न भवितुम् अर्हति । राजनैतिकसुविधायाः आधारेण आतङ्कवादिनः शुभाशुभत्वेन वर्गीकरणस्य युगस्य तत्क्षणमेव समाप्तिः भवितुमर्हति।