
पीएम मोदी अद्य महाराष्ट्रे ७५,००० कोटिरूप्यकाणां परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। ततः सः गोवानगरे मोपा अन्तर्राष्ट्रीयविमानस्थानकस्य उद्घाटनं करिष्यति।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे विभिन्नपरियोजनानां उद्घाटनार्थं महाराष्ट्रं प्राप्तवान्। पीएम प्रातः एव नागपुरं प्राप्तवान्, तत्र नागपुरतः बिलासपुरपर्यन्तं प्रचलन्तीं वन्डे भारत एक्स्प्रेस् रेलयानं ध्वजं कृतवान्। तदनन्तरं सः नागपुरमेट्रो इत्यस्य प्रथमचरणस्य उद्घाटनं कृतवान् । सः मेट्रोयाने विद्यालयस्य छात्रैः सह अपि यात्रां कृतवान् । अस्मिन् काले पीएम बालकैः सह संवादं कुर्वन् अपि दृष्टः । ततः पीएम नागपुरमेट्रो इत्यस्य द्वितीयचरणस्य शिलान्यासं कृतवान्। उद्घाटन शिलास्थापन समारोहे महाराष्ट्रस्य राज्यपालः बी.एस.
ततः पीएम मोदी नागपुर मुम्बई मध्ये निर्मितस्य समृद्धिराजमार्गस्य प्रथमचरणस्य उद्घाटनं कृतवान्। कुल ७०१ कि.मी.दीर्घस्य द्रुतमार्गस्य नागपुरतः मुम्बईपर्यन्तं ५२० कि.मी. ५५,००० कोटिरूप्यकाणां व्ययेन निर्मितः अयं द्रुतमार्गः महाराष्ट्रस्य १० जिल्हेषु, अमरावती, औरंगाबाद, नासिक इत्यादीनां प्रमुखनगरक्षेत्राणां मध्ये गमिष्यति द्रुतमार्गः समीपस्थेषु अन्येषु १४ मण्डलेषु संपर्कं सुधारयितुम् सहायकः भविष्यति, येन राज्यस्य विदर्भ, मराठवाडा, उत्तरमहाराष्ट्रप्रदेशाः च समाविष्टाः प्रायः २४ मण्डलानां विकासे सहायता भविष्यति
पीएम मोदी महाराष्ट्रस्य विदर्भक्षेत्रस्य कृते अपि महत् उपहारं दत्तवान् अस्ति। सः आधुनिकक्षमताभिः नागपुरे एम्सस्य उद्घाटनं कृतवान्। पीएम इत्यनेन २०१७ तमस्य वर्षस्य जुलैमासे अस्य एम्सस्य शिलान्यासः कृतः आसीत्। सम्पूर्णे विदर्भक्षेत्राय आधुनिकचिकित्सासुविधाप्रदानाय एतत् एम्सं महत्त्वपूर्णं सिद्धं भविष्यति। विशेषतः गडचिरोली, गोण्डिया, मेलघाट इत्यादिषु क्षेत्रेषु निवसतां जनानां कृते अस्य एम्सस्य आवश्यकता चिरकालात् आसीत् ।
हिन्दू हृदय सम्राट बालासाहेब ठाकरे समृद्धि मार्ग का उद्घाटन
प्रधानमन्त्री विदर्भानगरे सार्वजनिकसमारोहे १५०० कोटिरूप्यकाणां मूल्यानां रेलपरियोजनानां प्रारम्भं करिष्यति।