
रूसस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् जी-७ देशैः तेषां मित्रराष्ट्रैः च ५ दिसम्बर् दिनाङ्के घोषितस्य रूसीतैलस्य मूल्यनिर्धारणस्य समर्थनं न कर्तुं भारतस्य निर्णयस्य उपप्रधानमन्त्री स्वागतं कृतवान्।
जी-७ देशानाम्, तेषां मित्रराष्ट्राणां च समर्थनं न कर्तुं भारतस्य निर्णयस्य रूसदेशः स्वागतं कृतवान् यत् ते रूसीतैलस्य मूल्यसीमाम् अङ्गीकुर्वन्ति। रूसस्य उपप्रधानमन्त्री अलेक्जेण्डर् नोवाक् इत्यनेन रूसदेशे भारतीयराजदूतेन पवनकपूरेन सह मिलित्वा एतत् वक्तव्यं दत्तम्।
रूसस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत्, जी-७ देशैः तेषां मित्रराष्ट्रैः च ५ दिसम्बर् दिनाङ्के घोषितस्य रूसीतैलस्य मूल्यसीमास्थापनस्य समर्थनं न कर्तुं भारतस्य निर्णयस्य उपप्रधानमन्त्री स्वागतं कृतवान्। ततः पूर्वं सेप्टेम्बरमासे जी-७ देशाः रूसदेशात् तैलस्य आयातस्य मूल्यसीमां स्थापयितुं सहमताः आसन्।
वक्तव्यस्य अनुसारं नोवाक् इत्यनेन उक्तं यत् ऊर्जासंकटस्य मध्यं ऊर्जासंसाधनानाम् आपूर्तिः, पूर्वदक्षिणदेशेभ्यः ऊर्जानिर्यातस्य च दायित्वस्य कृते रूसः पूर्णतया उत्तरदायी अस्ति रूसस्य विदेशमन्त्रालयस्य वक्तव्ये उक्तं यत् २०२२ तमस्य वर्षस्य प्रथमाष्टमासेषु भारते रूसस्य तैलस्य आयातः १६.३५ मिलियनटनपर्यन्तं वर्धितः। उल्लेखनीयं यत् भारतं युक्रेनयुद्धं कृत्वा अपि रूसदेशात् तैलस्य आयातं निरन्तरं कुर्वन् आसीत् ।
अस्मिन् वर्षे ग्रीष्मकाले भारते तैलप्रदायस्य दृष्ट्या रूसदेशः द्वितीयस्थाने आसीत् इति वदामः । तदतिरिक्तं रूसदेशात् तैलपदार्थानाम्, अङ्गारस्य च आपूर्तिः अपि वर्धिता अस्ति । भारतीयराजदूतेन पवनकपूरेन सह मिलित्वा नोवाक् इत्यनेन पेट्रोलियम-प्राकृतिकगैसमन्त्री हरदीपसिंहपुरी इत्ययं अन्तर्राष्ट्रीयमञ्चे ‘रूसी ऊर्जासप्ताहः २०२३’ इति भागं ग्रहीतुं आमन्त्रितः आगामिवर्षस्य अक्टोबर् मासस्य ११-१३ दिनाङ्कपर्यन्तं मास्कोनगरे अस्य आयोजनं भविष्यति ।