
रूसीसैन्येन अन्तिमसप्ताहेषु युक्रेनदेशस्य ऊर्जासुविधाः अधिकतया लक्ष्यं कृतम् अस्ति। अस्य कारणात् देशस्य विद्युत्व्यवस्था पूर्वमेव क्षीणतां प्राप्तवती अस्ति । देशे सर्वत्र शिशिरस्य आरम्भेण विद्युत्कटनस्य कारणेन बहु क्लेशः वर्धितः अस्ति ।
युक्रेनदेशस्य अनेकानि नगराणि विद्युत् उत्पादनव्यवस्थायां रूसी-ड्रोन्-आक्रमणानां अनन्तरं अन्धकारे निमग्नाः सन्ति । परन्तु एतेषु नगरेषु सर्वाधिकं प्रभावितं ओडेसा-नगरं यत्र १५ लक्षाधिकैः जनानां मोमबत्तयः प्रज्वलितुं रात्रौ व्यतीतव्यः । कम्पितशीते एतादृशी विद्युत् विफलता जनानां कृते बहवः समस्याः सृजति। विद्युत् विफलतायाः कारणेन जलस्य अभावं विहाय खाद्यपदार्थानाम् अपि उत्पादनं स्थगितम् अस्ति । अनेकेभ्यः जनानां अन्यनगरेभ्यः भोजनं प्रदत्तं भवति । अनेकेषां जनानां व्यापारः पतितः अस्ति। विशेषतः गृहाणां तापनार्थं उपकरणानां कोऽपि उपयोगः नास्ति, जनाः शीते शीतलं कर्तुं बाध्यन्ते । तस्मिन् एव काले विद्युत्-अभावात् काष्ठानां मूल्यानि आकाशं स्पृशन्ति ।
राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की शनिवासरे विडियो सम्बोधने अवदत् यत् युक्रेनदेशस्य दक्षिणे ओडेसाक्षेत्रे १५ लक्षाधिकाः जनाः विद्युत् विना कठिनं जीवनं यापयन्ति। राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् विद्युत् उत्पद्यमानस्य परिमाणे घोरः अभावः अस्ति, विद्युत् पुनर्स्थापनार्थं च कतिपयान् दिवसान् यावत् समयः भवितुं शक्नोति इति।
अधिकारिणां मते शनिवासरे प्रातःकाले रूसी-ड्रोन्-प्रहारैः प्रमुखसञ्चाररेखाः उपकरणानि च बाधितानि। ये पूर्णतया विद्युत्निर्भराः सन्ति तेषां समस्याः भवितुम् अर्हन्ति । प्रशासनेन उक्तं यत् प्रारम्भिकपूर्वसूचनानुसारं ओडेसाक्षेत्रे ऊर्जासुविधानां पुनर्स्थापनार्थं पूर्वाक्रमणानां अपेक्षया अधिकं समयः भवति।
इदानीं अमेरिकादेशेन उक्तं यत् इरान्-रूसयोः सम्बन्धाः विस्तारिताः सन्ति, देशयोः सम्बन्धाः पूर्णरूपेण रक्षासाझेदारीरूपेण विकसिताः इति। अमेरिकीराष्ट्रियसुरक्षापरिषदः प्रवक्ता जॉन् किर्बी अवदत् यत् अमेरिकादेशेन एतादृशाः समाचाराः दृष्टाः यत् इरान् रूस देशयोः संयुक्तरूपेण घातकस्य ड्रोन् उत्पादनस्य विषये विचारः क्रियते इति। अक्टोबर् मासस्य १७ दिनाङ्के घातक आक्रमणेषु प्रयुक्तेषु कामिकाजे ड्रोन इत्येतयोः उपयोगः कृतः इति युक्रेन देशेन रूस देशे आरोपितस्य अनन्तरं एतत् प्रकाशनं जातम् । परन्तु तेहरानदेशः अङ्गीकृतवान् ।