
हिमाचलप्रदेशस्य निर्वाचनानन्तरं बृहत्तमः प्रश्नः आसीत् यत् काङ्ग्रेसपक्षतः हिमाचलप्रदेशस्य अग्रिमः मुख्यमन्त्री कः भविष्यति। अस्य प्रश्नस्य उत्तरं शनिवासरे सायं प्राप्तम्। दिनव्यापी उतार चढाव घटनानां मध्ये सुखविन्दरसिंह सुखू इत्यस्य नाम हिमाचलप्रदेशस्य मुख्यमन्त्रीपदार्थं मुद्रितः अभवत् । सः हिमाचलप्रदेशस्य १५तमः मुख्यमन्त्री भविष्यति । अपरपक्षे वर्तमानसभायां विपक्षस्य नेता मुकेश अग्निहोत्री उपमुख्यमन्त्री भविष्यति। अद्य ११ दिसम्बर् दिनाङ्के शिमलानगरस्य रिड्ज् क्रीडाङ्गणे अपराह्णे १:३० वादने शपथग्रहणं भविष्यति। अस्मिन् कार्ये काङ्ग्रेस उच्च कमाण्डस्य सर्वे बृहत् नेतारः सम्मिलिताः भविष्यन्ति । मन्त्रिणां नाम अपि शीघ्रमेव निर्णयः भविष्यति।
काङ्ग्रेस उच्चकमाण्डेन सुखविन्दरसिंहस्य नाम अन्तिमरूपं कृत्वा शनिवासरे सायं शिमलानगरे सभायाः सभा आयोजिता। सुखुः सर्वसम्मत्या विधायिकादलस्य नेता निर्वाचितः । शपथग्रहणसमारोहे पूर्वकाङ्ग्रेस अध्यक्षः सोनिया गान्धी, काङ्ग्रेस नेता राहुल गान्धी, प्रियंका गान्धी, काङ्ग्रेस अध्यक्षः मल्लिकार्जुन खर्गे, नवनिर्वाचितः काङ्ग्रेस विधायकः, छत्तीसगढस्य मुख्यमन्त्री भूपेश बघेलः, हरियाणा नगरस्य पूर्व मुख्यमन्त्री भूपिन्दर हूडा च अनेके वरिष्ठाः काङ्ग्रेस नेतारः च उपस्थिताः भविष्यन्ति .
सुखविन्दरसिंह सुखुः स्वस्य घोषणायाः अनन्तरं इण्डिया टीवी इत्यस्मै अवदत् यत्, “प्रथमं हिमाचलप्रदेशस्य ७० लक्षं जनानां धन्यवादं दातुम् इच्छामि यत् ते ५ वर्षेभ्यः परं काङ्ग्रेसपक्षाय अन्यं अवसरं दत्तवन्तः। अस्माकं दायित्वं कर्तव्यं च अस्ति। से.मी. अहं बहु प्रसन्नः अस्मि यत् अहं मम छात्रदिनात् एव एनएसयूआई ततः युवा काङ्ग्रेस इत्यत्र सम्मिलितवान्। एमएसयूआई, युवा कांग्रेस, राज्य कांग्रेसइत्येतयोः अध्यक्षः भवितुम् अवसरः प्राप्तः। काङ्ग्रेसस्य अयं महान् दलः काङ्ग्रेसस्य अध्यक्षमल्लिकार्जुनखर्गे, सोनिया गान्धी, राहुलगान्धी च धन्यवादं दत्तवान्। प्रियङ्का गान्धी स्वमातरं हिमाचलप्रदेशस्य मुख्यमन्त्रीम् अकरोत् ।