
अपेक्षा अस्ति,एतां सम्पूर्णां योजनां ज्ञातव्यम्
एयर इण्डिया अरब अरब रूप्यकाणां मूल्यस्य प्रायः ५०० जेट् विमानानां विशाल आदेशं दातुं अतीव समीपे अस्ति । एतानि ५०० नूतनानि विमानानि एयरबस्, बोइङ्ग् इत्येतयोः द्वयोः विमानयोः आगमिष्यन्ति इति कथ्यते । समाचारानुसारं विमानसेवा अधुना टाटा-समूहस्य अन्तर्गतं विशालं महत्त्वाकांक्षिणं च पुनरुत्थानं प्रति गच्छति । इदानीं जेट् सौदां अन्तिमरूपेण निर्धारितं भवति इति कथ्यते।
एकया समाचारसंस्थायाः अनामस्रोतानां उद्धृत्य उक्तं यत्, अस्मिन् आदेशे “४०० संकीर्णशरीरविमानाः १०० वा अधिकानि विस्तृतशरीराणि च सन्ति, येषु एयरबस् ए३५०, बोइङ्ग् ७८७, ७७७ च सन्ति परन्तु अस्मिन् सौदान्तरे सम्बद्धेषु कश्चन अपि पक्षः (एयरबस्, बोइङ्ग्, टाटा ग्रुप्) एतावता एतेषु विकासेषु टिप्पणीं न कृतवान् ।
एयर इण्डिया विस्तारा च सौदान्
सम्भाव्य आदेशस्य प्रतिवेदनं टाटा संस्थायाः एयर इण्डिया विस्तारा योः विलयस्य योजनायाः घोषणायाः केवलं सप्ताहाभ्यन्तरे एव आगता, येन बृहत्तरं पूर्णसेवा वाहकं निर्मातुं शक्यते, आन्तरिक अन्तर्राष्ट्रीय स्तरयोः च स्वस्य उपस्थितिः सुदृढा भवति सिङ्गापुरविमानसेवा (एसआईए) इत्यनेन सह संयुक्तोद्यमः आसीत् ।
मीडिया समाचार अनुसारं विस्तार सौदान्तरेण टाटा इत्यस्य २१८ विमानानाम् एकः बेडः प्राप्तः, येन एयर इण्डिया देशः देशस्य बृहत्तमः अन्तर्राष्ट्रीय वाहकः अभवत्। परन्तु अस्मिन् व्यापारे अग्रणी अस्ति इति स्वदेशीयरूपेण अद्यापि इण्डिगो इत्यस्य पृष्ठतः अस्ति ।
५०० जेट् विमानानाम् एतत् नूतनं क्रमं दृष्ट्वा इदं दृश्यते यत् टाटा समूहः भारतं प्रति गन्तुं गन्तुं च यातायातस्य महत्त्वपूर्णं भागं पुनः प्राप्तुं योजनां कुर्वन् अस्ति, यस्मिन् सम्प्रति अमीरात् सदृशैः विदेशीय वाहकैः आधिपत्यं वर्तते एतेन एयर इण्डिया क्षेत्रीय अन्तर्राष्ट्रीय यातायातस्य, आन्तरिक विपण्यस्य च बृहत्तरं भागं ग्रहीतुं मूडं प्राप्नोति ।
भारतं विश्वे द्रुततरं वर्धमानं विमानसेवाविपणनम् अस्ति । ५०० नूतनानि जेट्-विमानानि बेडानां स्थाने विस्तारं च करिष्यन्ति । तस्मिन् एव काले ते उपभोक्तृवर्गस्य सेवां करिष्यन्ति यत् निरन्तरं तीव्रगत्या वर्धते यतः अधिकाधिकाः भारतीयाः उड्डयनं किफायती सुलभं च यात्राविकल्पं पश्यन्ति। तत्सह अर्थव्यवस्थायाः दृष्ट्या अस्य सौदास्य महत् प्रभावः भविष्यति । प्रधानमन्त्री नरेन्द्रमोदी अपि प्रायः भारतं ५ खरब डॉलरस्य अर्थव्यवस्थां कर्तुं वदति। अयं सौदाः अस्मिन् योगदानं दास्यति।
अवश्यं एयर इण्डिया इत्यस्य पुनः वैश्विकनेतृत्वस्य महत्त्वाकांक्षायाः मार्गे बाधकाः विविधाः बाधाः इति विषये विशेषज्ञाः चेतावनीम् अददुः। एतेषु दुर्बलं घरेलुसंरचना, विमानचालकानाम् अभावः, खाड़ीक्षेत्रे स्थापितानां अन्येभ्यः वाहकेभ्यः कठोरप्रतिस्पर्धायाः खतरा च अन्तर्भवति