
चीनदेशस्य स्वास्थ्यसल्लाहकारस्य चेतावनीया देशस्य चिन्ता अधिका वर्धिता अस्ति। विशेषतः वृद्धजनसङ्ख्यायाः कृते अधुना सर्वाधिकं आव्हानं कोरोना रोगेण सह निवारणम् अस्ति।
चीनदेशे कोरोना प्रकरणाः न्यूनतायाः नाम न गृह्णन्ति। नागरिकानां विरोधान् दृष्ट्वा शून्यकोविड् नीतिं सर्वकारेण शिथिलं कृतं स्यात्, परन्तु सम्भवतः तया कोरोना-प्रकरणेषु किमपि भेदः न कृतः। चीनसर्वकारस्य स्वास्थ्यसल्लाहकारः उक्तवान् यत् चीनदेशः स्वस्य तथाकथितस्य शून्यकोविड् नीतेः पक्षेषु आंशिकरूपेण शिथिलतां कृत्वा कोविड् १९ प्रकरणानाम् उदयस्य सामनां कुर्वन् अस्ति।
रविवासरे शीर्षस्थः महामारीविज्ञानी झोङ्ग नानशानः सर्वकारीयमाध्यमेभ्यः साक्षात्कारे अवदत् यत् आगामिषु समये कोरोना रोगस्य प्रकरणाः तीव्रगत्या वर्धयितुं शक्नुवन्ति यतः सर्वकारेण कोविड् प्रतिबन्धेषु शिथिलीकरणं आरब्धम् अस्ति। शून्यकोविड् नीतेः शिथिलतां, कोरोनापरीक्षायां न्यूनतां च मुख्यतया नवीनप्रकरणानाम् कारणं झोङ्ग नान्शान् अवदत्।
उल्लेखनीयं यत् पूर्वं चीनदेशे कोरोना प्रकरणेषु महती वृद्धिः अभवत्, तदनन्तरं सर्वकारेण शून्य कोविड् नीतिः कठोररूपेण कार्यान्विता। नागरिकाः कोरोनाप्रतिबन्धस्य विरोधं कर्तुं आरब्धवन्तः, सहस्राणि जनाः वीथिषु प्रविष्टाः। प्रदर्शनानि हिंसकरूपं गृहीतवन्तः । तदनन्तरं चीनसर्वकारः स्वनिर्णयानां पुनर्विचारं कर्तुं बाध्यः अभवत्, फलतः अनेकेषु राज्येषु प्रतिबन्धाः शिथिलाः अभवन् ।
स्वास्थ्यसल्लाहकारः झोङ्गः चीनसर्वकाराय सल्लाहं दत्तवान् अस्ति। सः अवदत् यत्, “सम्प्रति ओमाइक्रोन् उत्परिवर्तनं अतीव संक्रामकं भवति, एकः व्यक्तिः २२ जनानां कृते एतत् विषाणुं प्रसारयितुं शक्नोति” इति । शीर्षस्वास्थ्याधिकारी अपि अवदत् यत्, “चीनदेशे सम्प्रति महामारी तीव्रगत्या प्रसरति, एतादृशेषु परिस्थितिषु निवारणं नियन्त्रणं च कियत् अपि प्रबलं भवतु, संक्रमणशृङ्खलां पूर्णतया कटयितुं कठिनं भविष्यति।
चीनदेशस्य स्वास्थ्यसल्लाहकारस्य चेतावनीया देशस्य चिन्ता अधिका वर्धिता अस्ति। विशेषतः वृद्धजनसङ्ख्यायाः कृते अधुना सर्वाधिकं आव्हानं कोरोना रोगेण सह निवारणम् अस्ति। समाचारानुसारं वृद्धानां टीकाकरण अभियानं सर्वकारेण वर्धितं किन्तु तस्य पूर्णतायै मासाः यावत् समयः भवितुं शक्नोति।
शुक्रवासरे राष्ट्रियसास्थ्यआयोगस्य चिकित्साकार्यविभागस्य निदेशकः जिओ याहुई इत्यनेन चेतावनी दत्ता यत् देशे १०,००० जनानां कृते केवलं एकः एव गहनचिकित्सायुनिटशय्या (आईसीयू शय्या) अस्ति। कोरोनारोगिणां वर्धमानस्य निवारणाय १,०६,००० वैद्याः १,७७,७०० परिचारिकाः च आईसीयू स्थानेषु स्थानान्तरिताः भविष्यन्ति इति सः अवदत्। परन्तु एतेन स्वास्थ्यव्यवस्थायाः अन्यरोगाणां चिकित्साक्षमता कथं प्रभाविता भविष्यति इति सः न अवदत् ।