
तर्हि अभिमानः भवेत्, न तु ईर्ष्या
वित्तमन्त्री निर्मला सीतारमणः सोमवासरे लोकसभायां विपक्षदलानां सांसदानां च उपरि खननं कृतवती यत् यदा देशस्य अर्थव्यवस्था वर्धते तदा तया ईर्ष्या न कर्तव्या, तस्य उपहासं न कर्तव्या, अपितु गर्वः कर्तव्यः इति। सः सदनस्य प्रश्नघण्टायाः समये अवदत् यत् “२०१४ तः पूर्वं न केवलं रुप्यकाणि आईसीयू मध्ये आसीत्, अपितु सम्पूर्णा अर्थव्यवस्था आईसीयू मध्ये आसीत्” इति ।
काँग्रेस सांसद ए. रेवन्थ रेड्डी पूरकप्रश्नं पृच्छन् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य पुरातनं वक्तव्यं उद्धृत्य रुप्यकस्य मूल्ये डॉलरविरुद्धं पतनं सन्दर्भे पृष्टवान् यत् अद्य रुप्यकं ८३ पारितम् अस्ति, तदा सर्वकारः तत् ८३ तः बहिः आनेतुं गच्छति आईसीयू किं कृते त्वं करोषि एतस्य प्रतिक्रियारूपेण सीतारमणः अवदत् यत्, “प्रधानमन्त्री गुजरातस्य मुख्यमन्त्री यदा आसीत् तदा स्वस्य वक्तव्यस्य विषये प्रश्नान् पृच्छति। सदस्येभ्यः तस्य युगस्य अर्थव्यवस्थायाः अन्यसूचकाः स्मर्यन्ते चेत् श्रेयस्करं स्यात् । तस्मिन् समये सम्पूर्णा अर्थव्यवस्था आईसीयू मध्ये आसीत् । केवलं रुप्यकाणि एव आईसीयू मध्ये नासीत्। तस्मिन् समये विदेशीयविनिमयसञ्चयः अधोपक्षे आसीत् ।
‘कोविड् तथा रूस युक्रेन युद्धस्य अभावेऽपि अस्माकं अर्थव्यवस्था द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति’।
वित्तमन्त्री अवदत् यत्, “अद्य अस्माकं अर्थव्यवस्था कोविड् तथा रूस युक्रेन युद्धस्य अभावेऽपि द्रुततरं वर्धमानानाम् अर्थव्यवस्थासु अन्यतमम् अस्ति।” भवता एतत् गर्वः कर्तव्यः। यदि अर्थव्यवस्था सुष्ठु वर्तते तर्हि तस्याः उपहासः न कर्तव्यः। तत् कृत्वा लज्जा भवतु” इति वित्तमन्त्री प्याजस्य न खादनस्य विषये, डॉलरस्य सुदृढीकरणस्य च विषये स्वस्य पुरातनटिप्पण्यां सामाजिकमाध्यमेषु निर्मितानाम् मीम्स् इत्यस्य उल्लेखं कृतवान् यत्, “भारतस्य रुप्यकं प्रत्येकं मुद्रा अस्ति।विरुद्धं दृढम्। अमेरिकी फेडरल् रिजर्व् इत्यस्य नीतीनां कारणात् डॉलरस्य मूल्यं अधिकं प्रबलं भवति।
“रूप्यकस्य दुर्बलतायाः कारणेन विदेशीयविनिमयसञ्चयस्य किञ्चित् उपयोगः अभवत् । न पुनः प्रयोगे। अधुना विदेशीयविनिमयभण्डारः वर्धमानः अस्ति । सीतारमणः अवदत् यत् सदस्येन आँकडानि अवलोकितव्यानि यत् भारतं बहूनां उदयमानानाम् अर्थव्यवस्थानां तुलने कियत् अधिकं प्रत्यक्षविदेशीयनिवेशं आनयति।