
भारतस्य पूर्ववेस्ट् गेन्दबाजः वेङ्कटेशप्रसादः बीसीसीआई चयनसमितेः नूतनः अध्यक्षः भवितुम् अर्हति । अस्य मासस्य अन्ते तस्य नाम घोषितुं शक्यते ।
भारते क्रिकेट् नियन्त्रणमण्डलं शीघ्रमेव नूतनचयनसमित्याः घोषणां कर्तुं शक्नोति। समाचारानुसारं पूर्वभारतीयवेगदगेन्दबाजः वेङ्कटेशप्रसादः बीसीसीआयचयनसमितेः नूतनः अध्यक्षः भवितुम् अर्हति । सम्प्रति बोर्डः चयनसमितेः सर्वेषां सदस्यानां चयनस्य अन्तिमस्पर्शं ददाति। तथा च वेङ्कटेशप्रसादस्य नाम अस्य मासस्य अन्ते यावत् घोषितुं शक्यते।
इन्साइड्स्पोर्ट्स् इत्यस्य अनुसारं अवदत् यत् ‘नवीनचयनसमितिः अन्तिमरूपेण निर्धारितः भवति।’ अस्य मासस्य समाप्तेः पूर्वं नूतनचयनसमित्याः घोषणा भविष्यति। वेङ्कटेशप्रसादः अत्यन्तं अनुभविषु क्रिकेट् क्रीडकेषु अन्यतमः अस्ति यः अस्य पदस्य कृते स्वनामानि पञ्जीकृतवान् । अस्मिन् विषये औपचारिकविमर्शः न अभवत् । परन्तु वेङ्कटेशः नूतना मुख्यचयनसमितिः इति सर्वेषां विश्वासमतं प्राप्तुं शक्नोति।
एकः सूत्रः अपि अवदत् यत् ‘नवीनचयनसमितेः घोषणायाः पूर्वं सीएसी आगामिसप्ताहात् सर्वेषां शॉर्टलिस्ट् क्रिकेटक्रीडकानां साक्षात्कारं करिष्यति।’ साक्षात्कारस्य अनन्तरमेव अन्तिमरूपेण निर्धारितं भविष्यति। तत्सहचयनसमितेः अध्यक्षपदाय चेतनशर्मा अपि आवेदनं कृतवान् इति वदामः। तथापि पुनः एतत् उत्तरदायित्वं प्राप्स्यति वा न वा इति साक्षात्कारानन्तरं चर्चा भविष्यति।
भारतीयदलस्य पूर्ववेगदगेन्दबाजः वेङ्कटेशप्रसादस्य महान् करियरः अस्ति । सः भारतस्य कृते स्वस्य करियर क्रीडायां कुलम् १६१ एकदिवसीय क्रीडां कृतवान् । एतेषु मेलनेषु सः स्वनाम्ना १९६ विकेट् गृहीतवान् । तस्मिन् एव काले सः ३३ टेस्ट् क्रीडासु अपि टीम इण्डिया सङ्घस्य प्रतिनिधित्वं कृतवान् अस्ति । अस्मिन् काले सः ९६ विकेट् गृहीतवान् । वयं वदामः यत् वेङ्कटेशप्रसादः अपि टीम इण्डिया इत्यस्य मुख्यप्रशिक्षकत्वेन आवेदनं कृतवान् अस्ति। यद्यपि सः मुख्यप्रशिक्षकः भवितुम् न शक्तवान् तथापि तस्य स्थाने रविशास्त्री मुख्यप्रशिक्षकः कृतः ।