
दत्तस्य शपथग्रहणेन सर्वोच्चन्यायालये न्यायाधीशानां बलं २८ यावत् अभवत् । सर्वोच्चन्यायालये भारतस्य मुख्यन्यायाधीशसहिताः कुलम् ३४ न्यायाधीशाः भवितुम् अर्हन्ति ।
बम्बई उच्चन्यायालयस्य मुख्यन्यायाधीशः दीपङ्करदत्तः अद्य सर्वोच्चन्यायालयस्य न्यायाधीशत्वेन शपथं गृहीतवान्। सीजेआई डी वाई चंद्रचूड़ इत्यनेन तस्मै पदस्य गोपनीयतायाः च शपथः प्रदत्तः। दत्तस्य शपथग्रहणेन सर्वोच्चन्यायालये न्यायाधीशानां बलं २८ यावत् अभवत् । सर्वोच्चन्यायालये भारतस्य मुख्यन्यायाधीशसहिताः कुलम् ३४ न्यायाधीशाः भवितुम् अर्हन्ति ।
न्यायाधीशः दत्तस्य जन्म १९६५ तमे वर्षे फेब्रुवरी ९ दिनाङ्के अभवत् । न्यायमूर्तिः दत्ता अस्मिन् वर्षे ५७ वर्षाणि पूर्णानि अभवन् । तस्य कार्यकालः २०३० तमस्य वर्षस्य फेब्रुवरी-मासस्य ८ दिनाङ्कपर्यन्तं भविष्यति । सर्वोच्चन्यायालये सेवानिवृत्तिवयः ६५ वर्षाणि । तस्य नाम गतवर्षस्य सितम्बरमासे तत्कालीनन्यायाधीशः यू.यू.ललितस्य (सेवानिवृत्तस्य) नेतृत्वे महाविद्यालयेन अनुशंसितम्।
कलकत्ता उच्चन्यायालयस्य पूर्वन्यायाधीशस्य स्वर्गीयस्य सलिलकुमारदत्तस्य पुत्रः तथा सर्वोच्चन्यायालयस्य पूर्वन्यायाधीशस्य न्यायाधीशस्य अमितावरायस्य श्वशुरस्य पुत्रः न्यायाधीशः दत्तः पूर्वं बम्बई उच्चन्यायालयस्य मुख्यन्यायाधीशरूपेण कार्यं कुर्वन् आसीत्।