
महाराष्ट्रमन्त्री चन्द्रकान्तपाटिलस्य उपरि मसिपातं कृत्वा पत्रकारसहिताः चत्वारः जनाः गृहीताः। परन्तु रात्रौ प्रश्नं कृत्वा सः मुक्तः अभवत्।
महाराष्ट्रस्य पिम्परीचिञ्चवाडनगरे मन्त्री चन्द्रकान्तपाटिलस्य उपरि मसिआक्रमणस्य अन्वेषणं कुर्वन् पुलिसः पुनः अस्मिन् विषये दूरदर्शनपत्रकारं आह्वयिष्यति इति सोमवासरे एकः शीर्षाधिकारी अवदत्। पुलिसैः त्रयः जनाः गृहीताः, दूरदर्शनपत्रकारं च आहूताः आसन्, यत् तेषां कथितस्य भूमिकायाः कारणात्। रविवासरे रात्रौ विलम्बेन सः मुक्तः अभवत्। पिम्परीचिञ्चवाडपुलिसआयुक्तः अङ्कुशशिण्डे सोमवासरे समाचारसंस्थायाः पीटीआइ इत्यस्मै अवदत् यत् सोमवासरे पत्रकारस्य आह्वानं अग्रे अन्वेषणार्थं भविष्यति।
बी.आर.अम्बेडकरः समाजसुधारकर्ता ज्योतिबा फुले च शैक्षणिकसंस्थानां संचालनाय सर्वकारीयानुदानं न याचितवन्तौ इति वचनस्य विरोधे शनिवासरे पाटिलस्य मसिः प्रहारः कृतः। राज्यस्य उच्चतर तकनीकी शिक्षामन्त्री पाटिल् भिक्षा शब्दस्य प्रयोगेन विवादं कृतवान्, येन तस्य बोधः अभवत् । अस्य घटनायाः अनन्तरं सुरक्षाक्षेत्रे चूकस्य आरोपेण त्रयः अधिकारिणः सहितं १० कर्मचारिणः पुलिसैः निलम्बिताः।
पाटिल् रविवासरे अवदत् यत् योजनाबद्धस्य आक्रमणस्य भागरूपेण तस्य उपरि मसिः क्षिप्तः, अम्बेडकर फुले विषये तस्य वक्तव्यं केभ्यः जनाभिः विकृतम् इति च दावान् अकरोत्। इदानीं रविवासरे रात्रौ पुणेनगरस्य कोथरुडक्षेत्रे स्वनिवासस्य बहिः स्थित्वा पाटिलस्य वक्तव्यस्य निन्दां कृत्वा विडियो रिकार्ड् कृतवान् तस्य व्यक्तिस्य विरुद्धं पुणेपुलिसः प्रकरणं पञ्जीकृतवान्।