
पतिपत्न्यौ ये केनापि कारणात् मातापितृत्वं न शक्तौ। तेषां कृते एकः सुसमाचारः बहिः आगतः, एकेन कम्पनीना दावितं यत् इदानीं कृत्रिमगर्भद्वारा बालकान् प्रसवः सम्भवः भविष्यति।
यस्य अनुसारं (एआई)विषये वादविवादः सम्पूर्णे विश्वे प्रचलति, तस्य एकस्मिन् दिने एतत् भवितुं निश्चितम् आसीत् । फेसबुक, एप्पल्, टेस्ला, माइक्रोसॉफ्ट, गूगल इत्यादयः विश्वस्य बृहत्तमाः प्रौद्योगिकीकम्पनयः आर्टिफिशियल इन्टेलिजेन्स इत्यस्य कार्ये संलग्नाः सन्ति । इदानीं गर्भे बालकस्य पालनस्य प्रकरणस्य समाप्तिः भविष्यति इति वार्ता आगता। ये यन्त्रेण स्वसन्ततिं प्रसवयितुम् इच्छन्ति, ते तत् कर्तुं शक्नुवन्ति। आम्, एषा वस्तुतः विश्वस्य कृते आश्चर्यजनकः वार्ता अस्ति। बालकः कृत्रिमगर्भाशये पालितः भविष्यति, भ्रूणात् जन्मपर्यन्तं सम्पूर्णं परिचर्या यन्त्रद्वारा भविष्यति ।
एक्टोलाइफ् इति कम्पनी कृत्रिमगर्भद्वारा बालकं जनयति इति दावान् कृतवती अस्ति । कम्पनी एकं भिडियो प्रकाशितवती अस्ति, अधुना तत् कर्तुं शक्यते इति च उक्तवती अस्ति। यदि कस्यापि स्त्रियाः गर्भाशयः नास्ति अथवा कस्यचित् गम्भीररोगस्य कारणेन तत् निष्कासयितुं प्रवृत्ता अस्ति तर्हि इदानीं सा माता भवितुम् अर्हति । तथैव यदि पुरुषस्य वंध्यत्वस्य समस्या भवति, स्त्रियाः माता भवितुं असमर्था भवति तर्हि एषा युक्तिः ग्रहीतुं शक्यते । अस्य प्रौद्योगिक्याः पूर्णं नामकृत्रिम गर्भाशय सुविधा इति । एक्टोलाइफ् कम्पनी दावान् करोति यत् एषा विश्वस्य प्रथमा कृत्रिमगर्भवत् कार्यं करिष्यति।
अस्याः प्रौद्योगिक्याः माध्यमेन बालकः संक्रमणमुक्तः भवति इति कम्पनी दावान् करोति । एक्टोलाइफ् इत्यत्र उच्चसाधनयुक्ताः ७५ प्रयोगशालाः सन्ति । प्रत्येकस्मिन् प्रयोगशालायां ४०० वृद्धिफलानि सन्ति, यत्र शिशवः गर्भवत् वर्धयितुं शक्नुवन्ति । प्रत्येकं फली मातुः गर्भे गर्भाशयस्य इव एव निर्मितं भवति । एतानि फलानि कृत्रिमगर्भाशय इति उच्यन्ते यतः एतेन बालकानां कृते मातुः गर्भस्य अनुभवः प्राप्यते ।