
महाराष्ट्रस्य राज्यपालः गतमासे मराठायोद्धायाः छत्रपतिशिवाजीमहाराजस्य विषये विवादास्पदं टिप्पणं कृतवान् आसीत्, यस्य कृते तस्य फ्लैकस्य सामना कर्तव्यः आसीत्। एतेन सह महाराष्ट्रस्य राजनैतिकदलैः राष्ट्रपतिद्रौपदी मुर्मू, केन्द्रसर्वकारेण च तस्य पदात् दूरीकरणस्य आग्रहः कृतः अस्ति।
महाराष्ट्रस्य राज्यपालः भगतसिंहकोश्यारी इत्यस्य विवादास्पदवक्तव्यस्य कारणेन बहु आलोचितः अस्ति, यस्य कारणात् सः पृष्ठपदे अस्ति। इदानीं सः केन्द्रीयगृहमन्त्री अमितशाहं प्रति तस्य सल्लाहं याच्य पत्रं लिखितवान् अस्ति।
मीडिया समाचार अनुसारं कोश्यारी महोदयः पत्रे उक्तवान् यत् यदा सः सक्रिय राजनीत्याः निवृत्तिम् इच्छति स्म तदा तस्मै राज्यपालस्य उत्तरदायित्वं दत्तम्। अधुना तस्य आलोचना क्रियते। अतः इदानीं तेषां किं कर्तव्यमिति कथयतु।
महाराष्ट्रस्य राज्यपालः कोश्यारी गतमासे मराठायोद्धा छत्रपतिशिवाजीमहाराजस्य विषये विवादास्पदं टिप्पणं कृतवान् आसीत्, यस्य कृते तस्य फ्लैकस्य सामना कर्तव्यः आसीत्। एतेन सह महाराष्ट्रस्य राजनैतिकदलैः राष्ट्रपतिद्रौपदी मुर्मू, केन्द्रसर्वकारेण च तस्य पदात् दूरीकरणस्य आग्रहः कृतः अस्ति।