
सुला विनयार्ड्स् इत्यनेन आईपीओ मूल्यपट्टिका ३४० तः ३५७ रुप्यकपर्यन्तं निर्धारिता अस्ति । ग्रे मार्केट् इत्यत्र ४० रुप्यकाणां प्रीमियमेन अस्य भागस्य व्यापारः भवति ।
देशस्य बृहत्तमस्य मद्यनिर्माणकम्पन्योः सुला विनयार्ड्स् इत्यस्य आईपीओ अद्यतः निवेशार्थं उद्घाटितम् अस्ति। सुला विनयार्ड्स् आईपीओ २०२२ तमस्य वर्षस्य डिसेम्बर् १२ तः १४ पर्यन्तं निवेशार्थं उद्घाटितः भविष्यति । कम्पनी आईपीओ मार्गेण विपण्यतः ९६० कोटिरूप्यकाणि संग्रहीतुं गच्छति।
सुला विनयार्ड्स् इत्यनेन आईपीओ मूल्यपट्टिका ३४० तः ३५७ रुप्यकपर्यन्तं निर्धारिता अस्ति । १२ : १४ दिसम्बरपर्यन्तं आईपीओ उद्घाटितः भविष्यति। अयं भागः २०२२ तमस्य वर्षस्य दिसेम्बर् मासस्य २२ दिनाङ्के राष्ट्रिय स्टॉक एक्सचेंज बीएसई मध्ये सूचीकृतः भविष्यति । सुला विनयार्ड्स् विक्रयणार्थं प्रस्तावे आईपीओ इत्यस्मिन् २.६९ कोटिभागाः विक्रेतुं गच्छति। कम्पनीयाः निवेशकाः आईपीओ मध्ये स्वभागं विक्रयन्ति । आईपीओ मध्ये आगच्छन्ती सर्वा राशिः कम्पनीद्वारा न प्राप्स्यति अपितु भागधारकाणां कृते गमिष्यति। कम्पनी ९ दिसम्बर् दिनाङ्के एंकरनिवेशकानां कृते २८८.१० कोटिरूप्यकाणि संग्रहितवती अस्ति।
आईपीओ वॉच् इत्यस्य अनुसारं सुला विनयार्ड्स् इत्यस्य भागः ग्रे मार्केट् इत्यत्र ४० रुप्यकाणां प्रीमियमेन व्यापारं कुर्वन् अस्ति। अर्थात् अस्य अनुसारं भागः ४०० रुप्यकाणां परितः सूचीकृतः भवितुम् अर्हति ।
कम्पनीयाः आईपीओ आनयितुं उद्देश्यं भवति यत् तस्य सूचीकरणं स्टॉक एक्स्चेन्ज इत्यत्र भवतु तथा च विद्यमानाः निवेशकाः स्वभागं विक्रेतुं शक्नुवन्ति। यदि सुला विनयार्ड्स् स्टॉक एक्स्चेन्ज इत्यत्र सूचीकृतः भवति तर्हि देशस्य प्रथमा वाइन मेकिंग कम्पनी भविष्यति या स्टॉक एक्सचेंज इत्यत्र सूचीकृता भविष्यति। सुला विनयार्ड्स् इति मद्यपर्यटनक्षेत्रे प्रमुखकम्पनीषु अन्यतमम् अस्ति । महाराष्ट्रस्य नाशिक् नगरे अपि द्वौ वाइन रिसोर्ट् स्थलौ स्तः ।
२०२१,२२ तमे वर्षे सुला दाखक्षेत्रस्य राजस्वं ४५३.९२ कोटिरूप्यकाणि, लाभः ५२.१४ कोटिरूप्यकाणि च अभवत् । २०२,२१ मध्ये राजस्वं ४१७.९६ कोटिरूप्यकाणि, लाभः ३.०१ कोटिरूप्यकाणि च आसीत् । १९९६ कम्पनी स्थापिता । सुला विनयार्ड्स् इत्यत्र १३ ब्राण्ड् नाम्ना ५६ प्रकाराः लेबलयुक्ताः मद्यपदार्थाः उत्पाद्यन्ते । मद्यविपण्ये दिग्गजानां मध्ये एषा कम्पनी अन्यतमा अस्ति । कोटक महिन्द्रा कैपिटल, सीएलएसए इण्डिया, आईआईएफएल सिक्योरिटीज इत्यादीनि आईपीओ-सञ्चालनस्य प्रमुखप्रबन्धकाः सन्ति ।
चॉयस् ब्रोकिंग् तथा केनरा बैंक सिक्योरिटीज इत्यनेन आईपीओ इत्यस्य सदस्यतां ग्रहीतुं सल्लाहः दत्तः अस्ति। परन्तु केचन दलालीगृहाः मन्यन्ते यत् प्रवर्तकस्य न्यूनधारणा चिन्ताजनकं भवति, अस्मिन् सन्दर्भे केवलं उच्चजोखिमनिवेशकाः एव आईपीओ-मध्ये निवेशं कुर्वन्तु ।