
सूचनां दत्त्वा ट्विट्टर् इत्यनेन उक्तं यत् ग्राहकाः स्वस्य हन्डलं, प्रदर्शननाम वा प्रोफाइल-चित्रं वा परिवर्तयितुं शक्नुवन्ति, परन्तु यदि ते एवम् कुर्वन्ति तर्हि पुनः सत्यापितं यावत् तेषां खातेः नीलवर्णीयं टिकं निष्कासितम् भविष्यति।
सूक्ष्मब्लॉगिंग् साइट् ट्विटर इत्यनेन पुनः एकवारं ‘ट्विटर ब्लू’ इति सशुल्कप्रीमियमसत्यापनसेवा प्रारब्धा। कम्पनी सोमवासरात् अर्थात् अद्यैव केनचित् परिवर्तनेन सह एतां सेवां प्रवर्तयति। कम्पनी अवदत् यत् इदानीं उपयोक्तारः ट्विट्टर् ब्लू इत्यस्य सदस्यतां क्रेतुं शक्नुवन्ति येन ब्लू सत्यापितं खातं, अनन्यविशेषताः च प्राप्तुं शक्नुवन्ति। नकलीखातानां समस्यायाः कारणात् पूर्वं एषा सेवा निरुद्धा आसीत् ।
शनिवासरे अस्याः सेवायाः पुनः आरम्भस्य विषये ट्विट्टर् इत्यनेन सूचितम् आसीत् वयं सोमवासरे ट्विटर ब्लू इत्यस्य पुनः आरम्भं कुर्मः। उपयोक्तारः जालपुटे सदस्यतां प्राप्तुं प्रतिमासं ८ डॉलरं, आईओएस इत्यत्र नीलवर्णीयं चेकमार्कं सहितं उपयोक्तृविशेषतानां प्रवेशं प्राप्तुं प्रतिमासं ११ डॉलरं च दास्यन्ति” इति कम्पनी लिखितवती। सदस्यतां गृहीत्वा भवन्तः सम्पादयतु ट्वीट्, १०८०पृष्ठम् विडियो अपलोड रीडर मोड, ब्लू टिकइत्येतयोः सुविधां प्राप्नुवन्ति ।
फोटो परिवर्त्य नीलवर्णीयः टिकः गमिष्यति
सूचनां दत्त्वा ट्विट्टर् इत्यनेन उक्तं यत् ग्राहकाः स्वस्य हन्डलं, प्रदर्शननाम वा प्रोफाइल चित्रं वा परिवर्तयितुं शक्नुवन्ति, परन्तु यदि ते एवम् कुर्वन्ति तर्हि यावत् तेषां खातेः पुनः ट्विट्टर् द्वारा सत्यापितं न भवति तावत् यावत् तेषां खातेः नीलवर्णीयः टिकः निष्कासितः भविष्यति। अर्थात् यदि भवान् प्रोफाइल फोटो परिवर्तयति तर्हि भवान् पुनःनील टिक कृते खटन सत्यपायतु प्रवृत: भविष्यती।
सशुल्कप्रीमियमसत्यापनसेवायाः परिचयं कुर्वन् ट्विट्टर् लिखितवान् यत्, “भवतः धैर्यस्य कृते धन्यवादः यतः वयं नीलसेवायाः उन्नयनार्थं कार्यं कुर्मः वयं उत्साहिताः स्मः, शीघ्रमेव भवद्भिः सह अधिकं साझां कर्तुं च प्रतीक्षामहे!
पूर्वं बन्दं कर्तव्यम् आसीत्
एलोन् मस्क् इत्यनेन अक्टोबर् मासे ४४ अरब डॉलरं यावत् ट्विटर इत्यस्य अधिग्रहणं कृत्वा अनेके प्रमुखाः परिवर्तनाः कृताः, यत्र प्रतिमासं ८ डॉलरं प्रति ब्लू टिक सदस्यतां दत्तवान् । इयं सेवा अपि पूर्वं आरब्धा आसीत्, परन्तु अमेरिकादेशे बहवः नकली-ट्विट्टर्-खाताः $८- रूप्यकाणि दत्त्वा नील टिक्स् प्राप्तवन्तः ततः एतेभ्यः खाताभ्यः नकली ट्वीट् पत्राणि, एतेन दुःखिताः, ट्विट्टर्-इत्यनेन नील टिक ग्राहक सेवां स्थगयितुं आदेशः दत्तः अमेरिकन फार्मा कम्पनी एली लिली इत्यस्य नील टिक युक्तानां नकली खातानां ट्वीट् कारणात् प्रायः १,२२३ अरब रूप्यकाणां हानिः अभवत् इति व्याख्यातव्यम् ।