
राष्ट्रवादीकाङ्ग्रेसपक्षेण महाराष्ट्रस्य डीजीपीं प्रति पत्रं कृत्वा निर्भयाकोषस्य अन्तर्गतं क्रीतानाम् वाहनानां तत्कालं निष्कासनस्य आग्रहः कृतः। राकांपा डीजीपी इत्यस्मै लिखितवती यत् महाराष्ट्रस्य गृहविभागेन शिण्डे गुटस्य विधायकानां सुरक्षायै निर्भयाकोषस्य अन्तर्गतं क्रीतानाम् ४० वाहनानां परियोगः कृतः इति व्यापकरूपेण सूचना अस्ति। सर्वकारस्य एषः निर्णयः राज्यस्य नागरिकैः आलोचितः अस्ति तथा च सम्पूर्णस्य निर्भययोजनायाः आधारः एव असफलः अभवत् इति कारणेन अयं अत्यन्तं निन्दनीयः अस्ति। गृहमन्त्रालयेन शिण्डे गुटस्य सर्वेभ्यः विधायकानां कृते वाई-प्लस् सुरक्षा प्रदत्ता, यत् स्वयमेव विधायकानाम् विप-पदवीं दातुं कदमः इव ध्वन्यते। एते विधायकाः एतानि वाहनानि कथं स्वीकृतवन्तः इति लज्जाजनकं तथा च एतानि वाहनानि महिलानां सुरक्षायै क्रीतानि इति प्रकाशं प्राप्तस्य अनन्तरं उक्तवाहनानि स्वेच्छया पुनः ग्रहीतुं कोऽपि सज्जः न दृश्यते।
राज्ये महिलानां सुरक्षासम्बद्धेषु विषयेषु पुलिसयन्त्राणि प्रभावीरूपेण निबद्धुं शक्नुवन्ति इति निर्भयाकोषस्य निर्माणं कृतम्। अस्ति। विधायकानाम् सुरक्षायै नियोजितानां उक्तवाहनानां शीघ्रं निष्कासनं कृत्वा निर्भयादले पुनः प्रेषयितुं राकांपा आग्रहं करोति।
पुलिस अधिकारिणः दावान् अकरोत् यत् जून मासे एतानि वाहनानि क्रीतवान् ततः परं जुलै मासे सर्वेषु ९७ पुलिस स्थानकेषु, साइबर यातायात तटीय पुलिस एककेषु समर्पितानि। एतेषु ४७ वाहनानां बोलेरोस् राज्यपुलिसस्य वीआईपीसुरक्षाविभागस्य आदेशानन्तरं मुम्बईपुलिसस्य मोटरपरिवहनविभागेन अनेकपुलिसस्थानकात् आग्रहः कृतः, यस्मिन् उक्तं यत् सांसदानां विधायकानां च ‘वाई-प्लस्’शिन्दे गुट एतेषां वाहनानां सुरक्षां प्रदातुं आवश्यकम् अस्ति। परन्तु आवश्यकता पूरयित्वा १७ वाहनानि पुलिसस्थानेषु प्रत्यागतानि। ३० बोलेरोः अद्यापि न प्रत्यागताः।
प्रकरणस्य प्रकटीकरणानन्तरं विपक्षस्य काङ्ग्रेस पक्षः राष्ट्रवादीकाङ्ग्रेस पक्षः च शिण्डे नेतृत्वेन सर्वकारे आक्रमणं कृतवन्तौ । सः प्रश्नं कृतवान् यत् किं महिलानां सुरक्षायाः अपेक्षया सत्ताधारी विधायकानां सुरक्षा अधिका महत्त्वपूर्णा अस्ति वा इति। काङ्ग्रेसस्य प्रवक्ता सचिन सावन्तः पृष्टवान् यत् किं महिलानां दुर्व्यवहारात् रक्षणात् सत्ताधारी विधायकानां सुरक्षा अधिका महत्त्वपूर्णा अस्ति वा इति। विधायकानाम् सुरक्षायै निर्भयकोषस्य उपयोगः घोरः आक्रोशजनकः च अस्ति।
शिण्डे विधायकेभ्यः वाई-प्लस् सुरक्षां प्रदातुं निर्भया कोषात् वाहनक्रयणविषये सपा सांसद जया बच्चन इत्यनेन उक्तं यत् एतादृशाः जनाः राजीनामा दद्युः। येषां एवं दुरुपयोगः कृतः। सः सर्वान् महिलान् क्षमायाचयेत्। अस्य कृते अहं किं शब्दं प्रयुञ्जामि ? एतादृशं लज्जाजनकम् अस्ति