अद्यापि शिकाराः भवन्ति
एकस्याः प्रतिवेदनस्य अनुसारं २०१९ जनवरीतः २०२२ तमस्य वर्षस्य अक्टोबर्मासपर्यन्तं पाकिस्ताने कुलम् १०० प्रकरणाः ज्ञाताः सन्ति यत् तेषां कृते ईसाईसमुदायस्य बालिकानां महिलानां च बलात् धर्मान्तरणं, बालविवाहः, अपहरणं च कृतम् अस्ति
पाकिस्ताने बलात् धर्मान्तरणस्य वार्ता अग्रे आगच्छन्ति एव। अस्य विषये एकः प्रतिवेदनः बहिः आगतः अस्ति। अस्मिन् प्रतिवेदने क्रिश्चियनसमुदायस्य बालिकाः महिलाः च कथिताः सन्ति। २०१९ जनवरीतः २०२२ तमस्य वर्षस्य अक्टोबर् पर्यन्तं आँकडानि प्रतिवेदने समाविष्टानि सन्ति । अस्मिन् प्रतिवेदने दावितं यत् २०१९ जनवरीतः २०२२ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं पाकिस्ताने बलात् धर्मान्तरणस्य, बालविवाहस्य, ईसाईसमुदायस्य बालिकानां महिलानां च अपहरणस्य कुलशतप्रकरणाः प्रकाशिताः सन्ति
अस्य प्रतिवेदनस्य अनुसारं सहमतिम् विना धर्मान्तरणं कृतवन्तः जनाः अपि १०० सन्ति । परन्तु एते आकङ्क्षाः न केवलं वर्षत्रयस्य मध्ये एव सन्ति । २०१९ जनवरीतः २०२२ तमस्य वर्षस्य अक्टोबर् पर्यन्तं कालखण्डस्य विषये वदन् २०१९ तमे वर्षे २७ प्रकरणाः २०२० तमे वर्षे १२, २०२१ तः २०२२ पर्यन्तं १९ प्रकरणाः ज्ञाताः ।
यत्र अधिकतया प्रकरणाः प्राप्यन्ते
एकस्याः प्रतिवेदनस्य अनुसारं पञ्जाबे अधिकतमं प्रकरणानाम् संख्या ८६ इति कथ्यते। सिन्धदेशे ११, इस्लामाबादनगरे २ प्रकरणाः, खैबरपख्तुन्ख्वानगरे १ प्रकरणाः पञ्जीकृताः सन्ति ।
६१ प्रतिशतं बालिकाः १६ वर्षपर्यन्तं पीडिताः अभवन्
प्रतिवेदनानुसारं ६१ प्रतिशतं बालिकाः १६ वर्षाणि प्राप्तुं पूर्वं पीडिताः इति ज्ञातम्। यदा १८ प्रतिशतं बालिकाः १६ तः १८ वर्षाणां मध्ये पीडिताः आसन् तथा च १४ प्रतिशतं बालिकाः १८ वर्षाणाम् उपरि आयुषः पीडिताः अभवन्
नाबालिगस्य शिकाराः
प्रतिवेदनानुसारं बलात् धर्मान्तरणस्य बालविवाहस्य च अधिकांशः शिकाराः नाबालिकाः सन्ति तथापि सर्वेषां पीडितानां कल्पितवयोः इच्छया १८ वर्षाणि वा अधिकं वा कृता अस्ति यथा अपराधिभिः नाबालिगानां विवाहः न्याय्यः भवितुम् अर्हति तथा च कानूनी कार्रवाई परिहर्तुं शक्यते। १९२९ तमे वर्षे विवाहनिरोधकानूनस्य अन्तर्गतं नाबालिगस्य विवाहः अवैधः अस्ति ।