
तमिलनाडुनगरस्य ७३ वर्षीयः राजमिस्त्री सोमवासरे बेङ्गलूरुनगरे नाबालिगस्य बालिकायाः बलात्कारस्य प्रयासं कृतवान् इति आरोपेण लिञ्च् कृतः। पुलिसस्य मते बालिका मृता च प्रतिवेशिनः आसन्। कुप्पन्ना नाम अयं व्यक्तिः तमिलनाडुराज्ये बाबूसापल्यानगरस्य निवासी आसीत्, बेङ्गलूरुनगरे निवसति स्म । सः नाबालिगं स्वगृहं प्रति प्रलोभयन् किञ्चित् मादकद्रव्याणि दत्तवान् इति कथ्यते । यदा सा मूर्च्छिता अभवत् तदा कुप्पन्ना तां स्वकक्षं नीतवान् ।
एकस्याः वार्तायाः अनुसारं यदा गृहात् बहिः लम्बमानानि शुष्कवस्त्राणि संग्रहीतुं बहिः गता बालिका न प्रत्यागतवती तदा तस्याः मातापितरौ तां अन्वेष्टुं आरब्धवन्तौ, तदा कुप्पन्नायाः गृहस्य अन्तः वस्त्रहीनां बालिकां नग्नं दृष्टवन्तः। बालिकायाः मातापितरौ एतत् दुःखं कथयित्वा तस्याः परिवारजनाः ७३ वर्षीयं अभियुक्तं मर्दितवन्तः । ततः सः पुलिसैः सह सम्पर्कं कृतवान्, येन कुप्पन्नाः चिकित्सालये प्रवेशितः । यद्यपि वैद्याः तं मृतं घोषितवन्तः। अस्य विषये द्वौ प्रकरणौ पंजीकृतौ। हत्यासम्बद्धे पुलिसैः त्रयः जनाः गृहीताः। पुलिसेन पोक्सो-प्रकरणमपि पञ्जीकृत्य अस्य विषयस्य अन्वेषणं कुर्वती अस्ति।
महत्त्वपूर्णं यत् गतसप्ताहे बेङ्गलूरुनगरे अन्यस्मिन् घटनायां पश्चिमबेङ्गलूरुनगरस्य नयन्देहल्लीनगरस्य समीपे निजविद्यालयबसचालकः स्वस्य बसयानस्य अन्तः त्रयाणां बालकानां मातुः बलात्कारं कृतवान्। नयन्देहल्लीनिवासी अभियुक्तः शिवकुमारः पुलिसैः गृहीतः। पुलिसस्य मते पीडिता अन्यस्मिन् निजीविद्यालये आया (पियोन्)रूपेण कार्यं कुर्वन् आसीत्। गृहं प्रति गच्छन्ती सा नयन्देहल्ली जङ्क्शन्समीपे बसयानं प्रतीक्षमाणा आसीत् । शिवकुमारस्य बसयानं दृष्ट्वा सः लिफ्टं याचितवान्। सः बसयाने आरुह्य तत्क्षणमेव आरोपी कैलासगिरीनगरस्य मालेमहादेश्वरमन्दिरं प्रति बसयानं स्वीकृतवान्। सः बसयानस्य अन्तः स्त्रियाः उपरि आक्रमणं कृत्वा तर्जयित्वा बलात्कारं कृतवान् ।