
अस्मिन् प्रकरणे अन्यत् महत् प्रकाशनं यत् दोषी इति ज्ञातः बसचालकः हनुमन्तजातवः विद्यालयस्य अन्ययोः बालिकायोः सह अपि दुर्व्यवहारं कृतवान् आसीत् । डीसीपी मुख्यालयः विनीत कपूरः सूचितवान् यत् अभियुक्तः चालकः अन्ययोः बालिकायोः सह अपि एतादृशी जघन्यघटनाम् अकरोत्। तस्य परिवारेण एतस्य विषये पुलिसं सूचितम्। सः अन्वेषणे अपि समाविष्टः आसीत् । न्यायिक अन्वेषणं प्रति विशेषं ध्यानं दत्तम् इति सः अवदत्। डीएनए रिपोर्ट् अपि सकारात्मकम् आगतं।
भोपालनगरस्य बिलाबोङ्गविद्यालयबसे ३ वर्षीयायाः बालिकायाः बलात्कारस्य प्रकरणे न्यायालयेन दोषी चालकं बसस्य आचार्या च दण्डः दत्तः। चालकस्य आजीवनकारावासस्य, आचार्यस्य च २० वर्षाणां दण्डः दत्तः अस्ति। वाक्यं श्रुत्वा सा न्यायालये एव कटुतया रोदितुम् आरब्धा । बिलाबोङ्ग विद्यालयस्य अस्मिन् प्रकरणे अन्यत् महत् प्रकाशनं प्रकाशं प्राप्तम् यत् दोषी चालकः विद्यालयस्य अन्ययोः बालिकयोः सह अपि दुष्कृतं कृतवान् आसीत् ।
भोपालस्य बिलाबोङ्ग स्कूल बसस्य चालकः हनुमन्त जाटवः ३ वर्षीयायाः बालिका छात्रायाः बलात्कारस्य दोषी इति निर्णीतः। बसयाने स्थापिता उर्मिला साहू अपि चालकस्य साहाय्यस्य दोषी इति निर्णीतः। विशेषन्यायालयस्य शैलाजागुप्तायाः न्यायालयेन चालकं हनुमन्तजाटवं आजीवनकारावासस्य, आया उर्मिला साहुस्य च २० वर्षाणां दण्डः दत्तः। अस्मिन् प्रकरणे पुलिसैः २४२ पृष्ठीयं चालान् प्रस्तुतम् आसीत् । अस्मिन् प्रकरणे ३२ जनाः साक्ष्यं दत्तवन्तः । उर्मिला साहुः वाक्यस्य उच्चारणानन्तरं आगत्य कटुतया रोदितुम् आरब्धवान् ।
द्वयोः अपि बालिकायोः सह दुष्कृतम्
अस्मिन् प्रकरणे अन्यत् महत् प्रकाशनं यत् दोषी इति ज्ञातः बसचालकः हनुमन्तजातवः विद्यालयस्य अन्ययोः बालिकायोः सह अपि दुर्व्यवहारं कृतवान् आसीत् । डीसीपी मुख्यालयः विनीत कपूरः सूचितवान् यत् अभियुक्तः चालकः अन्ययोः बालिकायोः सह अपि एतादृशी जघन्यघटनाम् अकरोत्। तस्य परिवारेण एतस्य विषये पुलिसं सूचितम्। सः अन्वेषणे अपि समाविष्टः आसीत् । न्यायिक अन्वेषणं प्रति विशेषं ध्यानं दत्तम् इति सः अवदत्। डीएनए रिपोर्ट् अपि सकारात्मकम् आगतं।
विद्यालयप्रबन्धनविरुद्धं आरोपपत्रं सज्जम्
डीसीपी विनीत कपूरः अपि अवदत् यत् विद्यालयप्रबन्धनस्य तेषां पदाधिकारिणां च विरुद्धं पृथक् प्राथमिकी दाखिल्य अन्वेषणं सम्पन्नम् अस्ति, शीघ्रमेव आरोपपत्रम् अपि प्रस्तुतं भविष्यति। अस्मिन् सन्दर्भे पोस्को-अधिनियमसहितानाम् अन्येषां धाराणाम् अन्तर्गतं विद्यालयप्रबन्धनस्य विरुद्धं प्राथमिकी अपि पञ्जीकृता आसीत् । अन्वेषणे उत्तरदायी अधिकारिणः अपि दोषिणः इति निर्णीतः। सः अवदत् यत् अस्मिन् विषये विद्यालयप्रबन्धनम् आरम्भादेव प्रमादपूर्णम् आसीत्।
न्यायालयेन दण्डः दत्तः…
महिलापुलिसस्थाने एफआइआर पञ्जीकरणं कृत्वा एसआइटी संस्थायाः अन्वेषणं कृतम्। जिलान्यायालयेन चालकं आजीवनकारावासस्य दण्डः दत्तः, महिला परिचर्याकर्तायाः तु २० वर्षाणां दण्डः दत्तः। उभौ अपि न्यायालये प्रस्तुतौ। दण्डनिर्णयानन्तरं द्वयोः अपि दोषिणः भोपालकेन्द्रीयकारागारे प्रेषिताः।