कनाडादेशे सिक्खजनानाम् उपरि आक्रमणस्य प्रकरणाः निरन्तरं वर्धन्ते । देशे त्रयः भिन्नाः सिक्खबालकाः बालिकाः च गोलिकाभिः मारिताः।
कनाडादेशस्य अल्बर्टानगरे २४ वर्षीयः सिक्खयुवकः सनराजसिंहः गोलिकाभिः हतः। एडमण्टन नगरस्य चिकित्सापरीक्षकेन परीक्षणानन्तरं पुष्टिः कृता यत् सुनराजः गोलीक्षतेन मृतः इति। एडमन्टनपुलिसस्य अनुसारं सनराजसिंह इति पीडितः दक्षिणपूर्व एडमण्टननगरे पुलिसैः प्राप्तः। सूचनां प्राप्य पुलिसैः ३ दिसेम्बर् दिनाङ्के स्थानीयसमये प्रातः ३:०० वादने अपराधस्थलं प्राप्तम्।
डिसेम्बर्मासस्य ३ दिनाङ्के ५१ स्ट्रीट्, १३ एवेन्यू इत्यत्र गोलीकाण्डस्य शब्दस्य अनन्तरं पुलिसं सूचितम् । पुलिसस्य अनुसारं ७ दिसम्बर् दिनाङ्के एडमण्टन नगरस्य चिकित्सापरीक्षकेन यदा शवस्य पोस्टमार्टम्परीक्षा कृता तदा २४ वर्षीयः सनराजसिंहः गोलीक्षतेन मृतः इति ज्ञातम्
तत्रैव सनराजस्य मृत्युः अभवत्
पुलिसस्य अनुसारं कारमध्ये सनराजसिंहः बेहोशः अभवत् । आपत्कालीनचिकित्सालयं प्राप्तुं पूर्वमपि पुलिसैः तस्मै सीपीआर कृतम् परन्तु आपत्कालीनचिकित्सासुविधाभिः सः स्थले एव मृतः इति घोषितः। तस्मिन् समये ततः एकं वाहनम् निर्गच्छन् दृष्टम् इति पुलिसैः उक्तम्।
अन्वेषकाः घटनास्थलात् निर्गच्छन्तं वाहनस्य चित्रं प्रकाशितवन्तः। एडमन्टनपुलिसः जनान् आह यत् यदि कोपि वाहनम् अचिनति तर्हि ७८०-४२३-४५६७ इति #३७७ इति दूरवाण्याः क्रमाङ्केषु पुलिसं सम्पर्कयन्तु।
गैस-स्थानके सिक्ख-महिला प्रकटतया हता
डिसेम्बर्मासस्य ३ दिनाङ्के कनाडादेशस्य मिसिसौगा नगरस्य गैस-स्थानके २१ वर्षीयायाः महिलायाः गोलीकाण्डेन मृता। पीलस्य स्थानीयपुलिसः मृतायाः महिलायाः पवनप्रीतकौर इति परिचयं कृत्वा मृता गैसस्थानकस्य कर्मचारी इति अवदत्।
शनिवासरे प्रातः १०:४० वादने क्रेडिट्व्यू रोड्, ब्रिटानिया रोड् इत्येतयोः समीपे पुलिसं आहूतम्। पुलिस तत्स्थानं प्राप्य गोलीक्षतेन महिला घातिता इति ज्ञातवती। परन्तु तदनन्तरं शीघ्रमेव तस्याः त्राणार्थं चिकित्सासुविधाः दत्ताः, परन्तु सा जीवितुं न शक्तवती, तत्रैव मृता । पुलिसेन उक्तं यत् तेषां मतं यत् एषा पूर्वनियोजितघटना अस्ति।
सिक्ख महिला स्वगृहे प्रविश्य हता
एतस्मिन् समये कनाडादेशे अन्यस्याः महिलायाः मृत्योः वार्ता प्रकाशं प्राप्तवती।सरे-नगरे रात्रौ एकस्याः सिक्ख-महिलायाः गृहं भित्त्वा मृता, पुलिसैः तस्याः पतिः घटनास्थले एव गृहीतः परन्तु पश्चात् तस्याः पतिः स्त्रियाः हत्यायाः पृष्ठतः कारणं ज्ञात्वा मुक्तः अभवत् ।
समाचारानुसारं हत्याकाण्डस्य अन्वेषकाः पीडितायाः ४० वर्षीयः हरप्रीतकौरः इति परिचयं कृतवन्तः। एकीकृतहत्या अन्वेषणदलस्य सार्जन्ट् टिमोथी पिएरोट्टी इत्यनेन उक्तं यत् हरप्रीतकौरस्य मृत्योः विषये यस्य कस्यचित् सूचना अस्ति सः अग्रे आगत्य पुलिस अन्वेषणस्य सहकार्यं कुर्यात्।