
आश्चर्यचकिताः अभवन्
उर्फी जावेद् इत्यनेन अद्यैव अश्लीलताप्रसारणस्य आरोपः कृतः, तस्य विरुद्धं शिकायतां च दाखिला अस्ति। उर्फी तस्य विरुद्धं शिकायतया अप्रसन्नतां प्रकटितवान्, जनान् च भर्त्सितवान् ।
उर्फी जावेदः प्रायः तस्याः फैशन सेन्सस्य, मुक्तकण्ठस्य च कारणेन ट्रोल् भवति । बहुवारं सः सम्यक् विषये वार्तालापं कृत्वा अपि ट्रोल् भवति। परन्तु अस्मिन् समये तस्य विरुद्धं शिकायतां कृता अस्ति, यस्य विषये सः आश्चर्यं प्रकटितवान् अस्ति। तस्य विरुद्धं दाखिलशिकायतां प्रति सः प्रबलप्रतिक्रियाम् अददात्। गतरात्रौ स्वस्य इन्स्टाग्राम कथासु एकं टिप्पणं साझां कुर्वन्ती उर्फी लिखितवती यत् सा शिकायतया आहतः अस्ति। केचन जनाः किमर्थं तस्य पश्चात् सन्ति इति अपि सः प्रश्नं कृतवान् । यत्र ते जनाः बलात्कारिणां हत्याराणां च विरुद्धं शिकायतां दातव्याः।
स्वस्य इन्स्टा कथायां उर्फी जावेदः लिखितवती यत्, “अहं न जानामि यत् मम विरुद्धं कति अधिकाः पुलिस-शिकायतां आगमिष्यन्ति! अतीव सुन्दरम्। अहं आश्चर्यचकितः अस्मि यत् जनानां कथं समस्या नास्ति, अथवा तेषां जनानां विषये किमपि आक्षेपः नास्ति ये मुक्ततया बलात्कारस्य धमकी ददति, ते मां मारयन्ति। मम वस्त्रेषु भवतः समस्या अस्ति किन्तु बलात्कारं वधं च कुर्वन्तः पुरुषाः न।
उर्फी जावेदः अग्रिमे कथायां स्वस्य एकं विडियो साझां कृतवान् अस्ति। अस्मिन् विडियो मध्ये सा मन्दगत्या गच्छन् आगच्छति। अस्मिन् सा साहसिकनारङ्गवर्णीयवेषेण दृश्यते । एतत् विडियो साझां कुर्वन् सः लिखितवान् यत्, “एषः अहं भोजनालये अस्मि, कृपया न्यायालये एतत् विडियो प्रमाणरूपेण उपयुज्यताम्। (मम एकमात्रं निवेदनम्)।
कृपया कथयन्तु, उर्फी जावेदः एकस्मिन् प्रतिवेदने एतां प्रतिक्रियां दत्तवान्। यस्मिन् उक्तं यत् उर्फी इत्यस्य विरुद्धं सार्वजनिकस्थाने सामाजिकमाध्यमेषु च ‘अवैध अश्लील कर्म’ इति कथितस्य शिकायतया दाखिला अस्ति। प्रतिवेदने उक्तं यत् अली काशिफखानदेशमुखः नामकः वकिलः शुक्रवासरे मुम्बईनगरस्य अन्धेरीपुलिसस्थाने उर्फीजावेदस्य विरुद्धं शिकायतां दातवान्।