
डॉ. अजीत देसाई इत्यस्य सल्लाहेन डॉ. श्रीनिवास देसाई इत्यनेन जस्लोक अस्पताले सीटी अङ्गिओ कृतम् । यत्र पाटिलस्य मते “मुख्यरेखायां केचन कैल्शियमनिक्षेपाः प्राप्ताः १९८३ तमे वर्षे विश्वकपविजेता यदा पुनः सूचनाः सामान्याः अभवन् तदा अतीव प्रसन्नः दृश्यते स्म ।
१९८३ तमे वर्षे विश्वकप क्रीडायां भारतस्य विजयस्य नायकः सन्दीपपाटिल् सोमवासरे रात्रौ वक्षःस्थलस्य असुविधां अनुभवति स्म । गुरुवासरे वैद्यः एञ्जियोग्राफीं कर्तुं परामर्शं दत्तवान्। अस्मिन् विषये पूर्वबल्लेबाजः अन्धेरीपूर्वस्य होली स्पिरिट् हॉस्पिटलस्य स्वमित्रं डॉ. वैभव कसोडेकरं प्राप्तवान्। यत्र तस्य जाँचः कृतः, सर्वाणि प्रतिवेदनानि सामान्यानि आगतानि।
सन्दीपपाटिल् तस्य स्वास्थ्ये क्षतिं कृतवान् बाउन्सरः न बाधते मीडिया सञ्चारमाध्यमेन सह वार्तालापं कुर्वन् सः अवदत् यत्, “अस्माकं १९८३ तमे वर्षे विश्वकप विजेता दलेन यशः हारितः ततः कपिलदेवस्य हृदयस्य समस्या अभवत् । इदानीं अहमेव, परन्तु चिन्ताजनकं किमपि नास्ति। ६६ वर्षीयं यन्त्रम् अस्ति, केवलं सर्विसिंग् आवश्यकम्” इति ।
डॉ. अजीत देसाई इत्यस्य सल्लाहेन जस्लोक अस्पताले डॉ. श्रीनिवास देसायेन सी.टी. जहानपाटिलस्य मते “मुख्यरेखायां केचन कैल्शियमनिक्षेपाः प्राप्ताः” इति १९८३ तमे वर्षे विश्वकपविजेता यदा प्रतिवेदनानि सामान्यानि अभवन् तदा अतीव प्रसन्नः दृष्टः, तेषां स्वास्थ्येन सह किमपि जोखिमं न ग्रहीतव्यम् इति च अवदत् ।
ज्ञातव्यं यत् यशपालशर्मा २०२१ तमस्य वर्षस्य जुलैमासे हृदयविरामस्य कारणेन मृतः । विश्वकप-विजये तस्य महती भूमिका आसीत् । तस्मिन् एव काले भारतीयदलस्य पूर्वकप्तानस्य कपिलदेवस्य अपि हृदयसमस्यानां सामना कर्तव्यः आसीत् । एतादृशे परिस्थितौ सन्दीपपाटिल् जनान् स्वास्थ्यविषये प्रमादं न कुर्वन्तु इति सल्लाहं दत्तवान्।