
एकः पुरुषः ऑनलाइन मालिशकर्तारं अन्विष्यमाणः एकः पुरुषः आश्चर्यचकितः आसीत् यदा सः एकस्मिन् एस्कॉर्ट साइट्मध्ये स्वपत्न्याः भगिन्याः च चित्राणि दृष्टवान् । यदा सः तस्मिन् फोटो क्लिक् कृतवान् तदा एकः सङ्ख्या प्राप्ता । सन्देशप्रसारणेन ज्ञातं यत् एतत् स्त्रियाः एव अस्ति। ततः सः तम् व्यक्तिं होटेलस्य समीपे मिलितुं आहूतवान् । स्थानं प्राप्ताः जनाः अभियुक्तां स्त्रियं गृहीत्वा पुलिसाय समर्पितवन्तः कार्यवाही कुर्वन् पुलिसैः अभियुक्तां महिलां गृहीतवती अस्ति।
प्रकाशयति
खरक्षेत्रे निवसन् एकः व्यक्तिः पुलिसं प्रति शिकायतम्
अश्लीलसाइट् इत्यत्र भगिनीपत्न्याः फोटो उपयुज्यमानः इति आरोपः
कार्यवाही कुर्वती एकां महिलां पुलिसैः गृहीतम्
मुम्बईतः एकः आश्चर्यजनकः प्रकरणः प्रकाशितः अस्ति। खरक्षेत्रे निवसन् एकः व्यक्तिः ऑनलाइन मालिशं अन्विष्यति स्म तदा सहसा तस्य नेत्राणि अश्लीलस्थले पतितानि। सः स्वपत्न्याः भगिन्याः च चित्राणि अश्लील डेटिंग्साइट् मध्ये स्थापितानि दृष्टवान् । इति दृष्ट्वा तस्य पादयोः अधः भूमिः स्खलिता । तदनन्तरं सः सम्पूर्णस्य विषयस्य विषये पुलिसं प्रति शिकायत । सम्प्रति कार्यवाही कुर्वन् अस्मिन् प्रकरणे पुलिसैः एकां महिलां गृहीतवती अस्ति। पुलिस मन्यते यत् एषा महिला एकस्य गिरोहस्य भागः भवितुम् अर्हति, ये सामाजिकमाध्यमात् महिलानां बालिकानां च छायाचित्रं गृहीत्वा एतादृशेषु जालपुटेषु अपलोड् कुर्वन्ति।
पुलिसस्रोताभ्यां प्राप्तसूचनानुसारं खरक्षेत्रे निवसन् ३१ वर्षीयः पुरुषः अन्तर्जालमाध्यमेन मालिशकर्तारं अन्वेषयति स्म। एतस्मिन् समये तस्य एकस्मिन् डेटिङ्ग् साइट्मध्ये तस्य भार्यायाः भगिन्याः च चित्रं प्रादुर्भूतम् । ततः यदा सा ताभ्यां प्रश्नं कृतवती तदा महिलाः अवदन् यत् एतानि चित्राणि वर्षाणि पुराणीनि सन्ति, ये तेषां सामाजिकमाध्यमेषु साझां कृतवन्तः।
प्राप्तसूचनानुसारं तत् फोटो दृष्ट्वा सः साइट् मध्ये दर्शितं फोटो क्लिक् कृतवान्। ततः सः मोबाईल सङ्ख्यां प्राप्तवान् यदा सः तस्मिन् सङ्ख्यायां सन्देशं कृतवान् तदा एका महिला उत्तरं दत्तवती। शिकायतया पुलिसं न्यवेदयत् यत् एषा महिला खरक्षेत्रस्य एकस्य होटेलस्य समीपे तया सह मिलितुं तं आहूतवती। अस्मिन् समये तस्य पत्नी भगिनी च अपि उपस्थितौ आस्ताम् ।
समागमानन्तरं यदा सः पुरुषः स्वपरिवारस्य चित्रं तस्याः कृते दर्शितवान् तदा सा विवादं कर्तुं आरब्धा, तस्मात् स्थानात् पलायितुं च प्रयत्नं कृतवती । एतस्मिन् विषये शिकायतकर्ता तस्य पत्नी भगिन्या च तं गृहीत्वा पुलिस स्थानम् अयच्छत् ।
पुलिसैः महिलां गृहीतवती
शिकायतां प्राप्य प्रकरणं पञ्जीकृतम् इति पुलिस कथयति। रेशमा नामिका महिला गृहीता अस्ति। पुलिसस्य मते एतत् सम्पूर्णं रैकेट् भवितुम् अर्हति। एतादृशेषु साइट् स्थानेषु महिलानां बालिकानां च चित्राणि स्थापयित्वा जनान् आकर्षयितुं गणस्य सदस्याः प्रयतन्ते स्म । एतेन सह सामाजिकमाध्यमेषु चित्राणि प्रकाशयितुं पूर्वं जनान् सावधानाः भवेयुः इति पुलिसैः निर्देशः दत्तः।