
तवाङ्ग प्रसङ्गे सदने चर्चां कर्तुं काङ्ग्रेस पक्षेण सर्वकारेण आग्रहः कृतः काङ्ग्रेसेन उक्तं यत्, सर्वकारेण स्वस्य डुलन्तं मनोवृत्तिं त्यक्त्वा चीनदेशाय कठोरस्वरेण व्याख्यातव्यं यत् एतादृशं कार्यं न सह्यते इति।
९ दिसम्बर् दिनाङ्के अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रे भारतीयचीनसेनायोः मध्ये हिंसकसङ्घर्षः अभवत् । अस्मिन् संघर्षे भारतस्य प्रायः ३० सैनिकाः लघुक्षतिं प्राप्नुवन्ति । तस्मिन् एव काले रक्षामन्त्री राजनाथसिंहः अद्य मध्याह्न १२ वादने संसदे अस्य हिंसकस्य संघर्षस्य विषये वक्तव्यं दास्यति। सः मंगलवासरे प्रातःकाले सेनाप्रमुखेन मनोजपाण्डेयेन सह आपत्कालीनसमागमं कृतवान्। सभायां तवाङ्गहिंसकसङ्घर्षस्य चर्चा अभवत्।
ज्ञापयामः यत् सेनाप्रमुखः मनोजपाण्डेन सह रक्षामन्त्रिणः सभायां नौसेनाप्रमुखः भारतीयवायुसेनाप्रमुखः च उपस्थिताः आसन्। तस्मिन् एव काले विदेशमन्त्री एस जयशंकरः, सीडीएस मुकुन्दनारावने च अस्मिन् महत्त्वपूर्णे सभायां भागं गृहीतवन्तः अस्मिन् सत्रे भारतस्य चीनस्य च सीमायां वर्तमानस्थितेः विषये चर्चा कृता ।
पूर्वं काङ्ग्रेसपक्षः सर्वकारेण तवाङ्ग-प्रसङ्गे सदनस्य चर्चां कर्तुं आग्रहं कृतवान् अस्ति । काङ्ग्रेस अध्यक्षः मल्लिकार्जुन खर्गे इत्यनेन उक्तं यत् वयं देशस्य सुरक्षाविषये एकीकृताः स्मः किन्तु सर्वकारः इमान्दारः भवेत्। मोदीसर्वकारेण संसदे चर्चां कृत्वा देशस्य विश्वासे ग्रहीतव्यम्। काङ्ग्रेसेन उक्तं यत्, सर्वकारेण स्वस्य डुलन्तं मनोवृत्तिं त्यक्त्वा चीनदेशाय कठोरस्वरेण व्याख्यातव्यं यत् एतादृशं कार्यं न सह्यते इति।
महत्त्वपूर्णं यत् ९ दिसम्बर् दिनाङ्के अरुणाचलप्रदेशस्य तवाङ्गक्षेत्रस्य वास्तविकनियन्त्रणरेखायाः (एलएसी) समीपे एकस्मिन् स्थाने भारतीयचीनसैनिकयोः संघर्षः अभवत्, यस्मिन् “उभयपक्षस्य केचन सैनिकाः लघुक्षतिं प्राप्नुवन्” इति भारतीयसेना सोमवासरे (१२ दिसेम्बर्) एतां सूचनां दत्तवती।
एकस्मिन् वक्तव्ये भारतीयसेना उक्तवती यत्, “तावाङ्गक्षेत्रे एलएसी सङ्गमे ९ दिसम्बर् दिनाङ्के पीएलए (चीनीसेना) सैनिकैः सह एकः झड़पः अभवत् । अस्माकं सैनिकाः दृढतया चीनीयसैनिकैः सह सम्मुखीभवन्ति स्म । अस्मिन् द्वन्द्वे उभयतः केचन सैनिकाः मृताः लघुक्षतिः अभवत्।