
मन्दिरे उपविष्टस्य हनुमत्जी इत्यस्य दुर्लभमूर्तेः सम्बन्धे एषा मूर्तिः स्वयमेव निरन्तरं वर्धमाना अस्ति इति विश्वासः अस्ति । अत्रत्याः जनाः अवदन् यत् एषा मूर्तिः अत्र प्रादुर्भूता, तदा केवलं द्वौ पादौ एव आसीत्। तस्मिन् समये लघुमन्दिरं निर्मितम्, परन्तु सम्प्रति अस्याः मूर्तिस्य परिमाणं वर्धितं, अष्टपादपरिमितं च अस्ति । प्रतिमायाः परिमाणस्य निरन्तरवृद्ध्या मन्दिरस्य लघुत्वं प्रारब्धम् अस्ति ।
यदि कश्चित् त्रिषु लोकेषु परमशक्तिमान् अस्ति तर्हि सः पवनसुत हनुमान् अस्ति। कलयुगे यदि कश्चित् ईश्वरः अस्ति तर्हि सः रामभक्त हनुमान्। हनुमत् जी इत्यस्य विषये अनेकाः पौराणिककथाः सन्ति । हनुमानस्य बहूनि चमत्काराः कलयुगे दृश्यन्ते श्रूयन्ते च। बज्रङ्गबलीभक्तानाम् अभावः लोके नास्ति। यतः तस्य महिमा असीमः अस्ति। अद्य अर्थात् मंगलवासरे भगवता हनुमानस्य समर्पितस्य मन्दिरस्य विषये कथयिष्यति, यत्र पवनपुत्रः अद्वितीयरूपेण उपविष्टः अस्ति, तस्य चमत्कारः जनान् मंत्रमुग्धं करोति।
मध्यप्रदेशस्य मण्डलाजिल्लामुख्यालयात् प्रायः ८० किलोमीटर् दूरे भडगांवस्य बन्दरियाग्रामे भक्तिं भक्तिं च समर्पितं प्राचीनं हनुमानजीमन्दिरम् अस्ति। कथ्यते यत् यदि कलयुगे देवः अस्ति तर्हि अत्र आगत्य एव द्रष्टुं शक्यते। मन्दिरे उपविष्टस्य हनुमत्जी इत्यस्य दुर्लभमूर्तेः सम्बन्धे एषा मूर्तिः स्वयमेव निरन्तरं वर्धमाना अस्ति इति विश्वासः अस्ति । अत्रत्याः जनाः अवदन् यत् एषा मूर्तिः अत्र प्रादुर्भूता, तदा केवलं द्वौ पादौ एव आसीत्। तस्मिन् समये लघुमन्दिरं निर्मितम्, परन्तु सम्प्रति अस्याः मूर्तिस्य परिमाणं वर्धितं, अष्टपादपरिमितं च अस्ति । प्रतिमायाः परिमाणस्य निरन्तरवृद्ध्या मन्दिरस्य लघुत्वं प्रारब्धम् अस्ति ।
अत्रत्यानां जनानां मते तेषां पितृभ्यः श्रुतं यत् एषा मूर्तिः अतीव प्राचीना अस्ति । अस्य मन्दिरस्य दर्शनेन भक्तानां सर्वाणि मनोरथाः पूर्णाः भवन्ति । भक्ताः वदन्ति यत् हनुमत्जी इत्यस्य मूर्तिः क्षेत्रस्य कूर्चातः निर्गतवती अस्ति। ग्रामस्य केनचित् व्यक्तिः स्वप्नं दृष्टवान्, तदनन्तरं क्षेत्रस्य बन्धात् मूर्तिम् आनयित्वा अत्र मन्दिरं स्थापितं, ततः परं हनुमानजी इत्यस्य रूपं निरन्तरं वर्धमानम् अस्ति। हनुमानस्य वर्धमानस्य परिमाणस्य कारणात् अधुना एतत् मन्दिरं लघु भवितुं आरब्धम् अस्ति। हनुमत्जी महिमा यः श्रुतः सः एकदा अत्र आगतः स्यात्।
अस्याः प्रतिमायाः इतिहासं कोऽपि न जानाति इति बम्हनीनगरस्य निवासी बिहारी चक्रवर्ती कथयति । अस्माकं पूर्वजाः कथयन्ति यत् अत्र चिरकालात् एषा मूर्तिः स्थापिता, यस्याः अभिषेकः बन्दरियायां निवसतः आचार्येन मोहनः मन्दिरस्य निर्माणेन अकरोत् । एतदतिरिक्तं यत् भव्यं मन्दिरं अत्र निर्मितं तत् जनसहकारेण अपि निर्माणं क्रियते । हनुमानजी इत्यस्य चमत्कारकारणात् दूरतः दूरतः जनाः आगच्छन्ति ।
विशेषः अस्ति यत् यः अत्र आगत्य सच्चिदानन्देन पृच्छति, तस्य मनोरथाः सिद्धाः भवन्ति। अस्य कारणात् वर्षस्य द्वादशमासान् यावत् भक्ताः अत्र आगच्छन्ति गच्छन्ति च । अस्मिन् मन्दिरे जनानां महती विश्वासः अस्ति