प्रथमवारं अमेरिकादेशः परमाणुसंलयनविक्रियायां सफलः अभवत्। अद्य आधिकारिकघोषणा भवितुम् अर्हति। चीनस्य परमाणुसंलयनात् प्रायः १७ निमेषपर्यन्तं ऊर्जा मुक्ता अभवत् ।
प्रथमवारं अमेरिकादेशः परमाणुसंलयनविक्रियायां सफलः अभवत् । अमेरिकनवैज्ञानिकाः कैलिफोर्निया देशस्य लॉरेन्स लिवरमोर्राष्ट्रीय प्रयोगशालायाः राष्ट्रिय प्रज्वलन सुविधायां एतत् प्रयोगं प्रदर्शितवन्तः । अस्य प्रयोगस्य परिणामः अभवत् यत् शुद्धशक्तिः जातः । अस्याः परियोजनायाः सम्बद्धः एकः स्रोतः अवदत् यत् सम्भवतः अमेरिकी ऊर्जाविभागः मंगलवासरे आधिकारिकतया स्वस्य सफलतायाः घोषणां कर्तुं शक्नोति।
परमाणुसंलयनं ‘कृत्रिमसूर्यम्’ इति अपि ज्ञायते अस्मिन् विषये शोधकर्तारः बहुवर्षेभ्यः कार्यं कुर्वन्ति । ते प्रयोगशालायां सूर्याय ऊर्जां ददाति इति संलयनविक्रियाम् उत्पादयितुम् इच्छन्ति स्म। विभागेन रविवासरे घोषितं यत् अमेरिकी ऊर्जासचिवः जेनिफर ग्रान्होल्म मंगलवासरे प्रमुखं वैज्ञानिकं सफलतां घोषयिष्यति।
तस्य किं प्रयोजनम्
अस्य प्रयोगस्य परिणामाः दशकैः पुरातनस्य स्वच्छ ऊर्जायाः अन्वेषणस्य महत्त्वपूर्णं सोपानं सिद्धं भवितुम् अर्हन्ति । परमाणुसंलयनविक्रिया केभ्यः वैज्ञानिकैः भविष्यस्य सम्भाव्यशक्तिः इति मन्यते, विशेषतः यतः अत्र अल्पं परमाणुअपशिष्टं भवति, ग्रीनहाउसवायुः अपि न भवति
परमाणुसंलयनं किम् ?
परमाणुसंलयनविक्रिया तदा भवति यदा द्वौ वा अधिकौ परमाणुः मिलित्वा बृहत्तरपरमाणुः भवति । अस्मिन् क्रमे तापरूपेण महती ऊर्जा उत्पद्यते । परमाणुविच्छेदप्रक्रिया नाभिकविच्छेदनविक्रिया इति कथ्यते, यस्याः कारणात् सम्प्रति सम्पूर्णे विश्वे विद्युत् उत्पद्यते । तस्मिन् रेडियोधर्मी अपशिष्टं निर्मीयते यदा तु परमाणुसंलयनस्य एतत् न भवति । सम्प्रति विश्वस्य सर्वेभ्यः वैज्ञानिकाः एकमेव लक्ष्यं प्राप्तुं भिन्नभिन्नरूपेण अग्रे गच्छन्ति ।
चीनदेशः १७ निमेषपर्यन्तं नकली ऊर्जां दत्तवान्
राष्ट्रियप्रज्वलनसुविधापरियोजनया परमाणुसंलयनात् ऊर्जा निर्मितवती । न्यूट्रॉन्-आल्फा-कणानां च संगृहीता ऊर्जा तापरूपेण संगृहीता भवति। अस्मात् तापात् पश्चात् ऊर्जा उत्पद्येत गतवर्षे यूके देशस्य केचन वैज्ञानिकाः निरन्तर ऊर्जायाः अभिलेख भङ्ग मात्राम् उत्पन्नवन्तः। परन्तु एषा ऊर्जा केवलं ५ सेकेण्ड् यावत् स्थातुं समर्था आसीत् कतिपयेभ्यः मासेभ्यः पूर्वं चीनदेशः परमाणुसंलयनस्य दिशि महतीं सफलतां प्राप्तवान् आसीत् । हेफेइ-नगरे चीनस्य परमाणु-संलयन-अभियात्रिकेण १०५६ सेकेण्ड्पर्यन्तं अथवा प्रायः १७ निमेषपर्यन्तं ७ कोटि डिग्री सेल्सियस शक्तिः मुक्तवती ।