युक्रेनदेशे युद्धं कर्तुं न अस्वीकृतः रूसीसैनिकः दुर्घटितः अभवत् । सः ताडितः यावत् तस्य मुखं सम्पूर्णतया रक्तेन आच्छादितम् अभवत् । एतत् पीडितायाः पित्रा दावितम् अस्ति। पीडितेः पिता स्वस्य दुःखं वार्ता-संस्थायाः समक्षं कथितवान् अस्ति ।
पीडितस्य रूसी इत्यस्य पिता अवदत् यत् सः स्वपुत्रं युद्धं न गन्तुं पृष्टवान्। यदा सः न अस्वीकृतवान् तदा सः दुर्घटितः अभवत् । राष्ट्रपतिः व्लादिमीर् पुटिन् २१ सेप्टेम्बर् दिनाङ्के युक्रेनदेशे युद्धाय लक्षशः रूसीजनानाम् परिचालनस्य आदेशं दत्तवान्, येन विरोधाः अभवन् ।
पिता अवदत्, “तस्य कृते कठिनः निर्णयः आसीत्। अहं तस्मै अवदम् यत् एषः अस्माकं युद्धः नास्ति। न एतत् मुक्तियुद्धम्। तदनन्तरं सः लेखनरूपेण युद्धे सम्मिलितुं न अस्वीकृतवान् ।
पिता अग्रे अवदत्, “ते तं ताडयन्ति ततः तं बहिः नीतवन्तः यथा तं विदारयितुं गच्छन्ति । ते तं भूमौ स्थापयित्वा दशपर्यन्तं गणयितुं पृष्टवन्तः। सः न अस्वीकृतवान् अतः ते तस्य शिरसि पिस्तौलेन बहुवारं प्रहारं कृतवन्तः । सः मां अवदत् यत् तस्य मुखं रक्तेन आच्छादितम् अस्ति।
प्रतिवेदने उक्तं यत् यदा पुटिन् फेब्रुवरी-मासस्य २३ दिनाङ्के युक्रेन देशस्य आक्रमणस्य आदेशं दत्तवान् तदा सः सैनिकः रूसीसेनायाः सेवारतः अधिकारी आसीत् । प्रारम्भे सः तत् सम्यक् अनुभूतवान्, परन्तु पश्चात् सः युद्धं सम्यक् न मन्यते स्म ।
रूस युक्रेन देशयोः युद्धं गतसार्धनवमासान् यावत् प्रचलति । युक्रेनदेशस्य बहवः क्षेत्राणि नष्टानि सन्ति । अस्मिन् युद्धे सहस्राणि जनाः प्राणान् त्यक्तवन्तः। युक्रेनदेशस्य सैनिकाः अपि रूसीसेनायाः विरुद्धं प्रबलतया युद्धं कुर्वन्ति। एतत्सर्वं मध्ये युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की जी ७ देशेभ्यः सैन्यसाहाय्यार्थं आह्वानं कृतवान् अस्ति ।
सैन्यशस्त्राणां अभावस्य सामनां कुर्वन् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की जी ७ देशेभ्यः युद्धस्य मध्ये अधिकानि दीर्घदूरपर्यन्तं शस्त्राणि प्रेषयितुं आग्रहं कृतवान्।
युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की सोमवासरे सप्तराष्ट्रसमूहं (जी ७ देशाः) अपीलं कृतवान् यत् सः स्वसर्वकाराय अतिरिक्तं द्वौ अरबघनमीटर् प्राकृतिकवायुः प्रेषयतु। एतदतिरिक्तं जेलेन्स्की इत्यनेन आधुनिकटङ्काः, तोप-एककाः, गोलाकाराः च, दीर्घदूरपर्यन्तं शस्त्राणि च आपूर्तिं कर्तुं साहाय्यं कर्तुं आग्रहः कृतः ।