
परमाणुसंलयनशक्तेः अनन्तभण्डारः आविष्कृतः भवति । यदि सर्वं सम्यक् भवति तर्हि अमेरिकादेशस्य गैस, पेट्रोल, डीजल इत्येतयोः उपरि निर्भरता आगामिषु कतिपयेषु दशकेषु न्यूनीकर्तुं शक्यते।
अमेरिकी ऊर्जाविभागेन परमाणुसंलयन ऊर्जायाः विषये सफलतायाः घोषणा कृता अस्ति । अस्य अर्थः अस्ति यत् अमेरिका प्रथमवारं ऊर्जायाः अनन्तं भण्डारं आविष्कृतवती अस्ति । अमेरिका कतिपयदशकेभ्यः परमाणुसंलयनस्य आधारेण रिएक्टर्प्रयोगं कुर्वन् आसीत् किन्तु अधुना यावत् कोपि उत्तमं व्यावहारिकं प्रतिरूपं विकसितुं न शक्यते स्म किन्तु अधुना प्रथमवारं अमेरिका-देशः महतीं सफलतां प्राप्तवान्
एतत् “प्रमुखं वैज्ञानिकं सफलतां” इति वर्णयन् डीओआइ उक्तं यत् एतत् रिएक्टर् राष्ट्ररक्षायाः उन्नतिं कर्तुं साहाय्यं करिष्यति तथा च स्वच्छऊर्जाभविष्यस्य मार्गं प्रशस्तं करिष्यति।
एतेन सफलेन प्रयोगेन अमेरिकायाः कृते एकः मार्गः उद्घाटितः, परन्तु औद्योगिकस्तरं प्रति आनेतुं बहुकालं यावत् समयः स्यात् । सम्प्रति तस्य ऊर्जा बहुगुणं वर्धयितुं प्रक्रियां सस्तां कर्तुं च आवश्यकता वर्तते । यत् कर्तुं २० तः ३० वर्षाणि यावत् समयः भवति इति अनुमानितम् अस्ति। परन्तु नित्यं वर्धमानं जलवायुपरिवर्तनसंकटं दृष्ट्वा पर्यावरणविशेषज्ञाः यथाशीघ्रं एतत् कर्तुं आवश्यकतां बोधयन्ति।
परमाणुसंलयनविषये १९५० तमे वर्षे अनुसन्धानम् आरब्धम्
परमाणुसंलयनस्य मध्ये हाइड्रोजन इत्यादीनां लघुतत्त्वानां एकत्र विच्छेदनं कृत्वा गुरुतरतत्त्वानां निर्माणं भवति । अस्मिन् क्रमे ऊर्जायाः महती विस्फोटः भवति । परन्तु १९५० तमे दशके परमाणुसंलयनविषये संशोधनस्य आरम्भात् आरभ्य शोधकर्तारः सकारात्मकं ऊर्जालाभं प्रदर्शयितुं असमर्थाः अभवन् । तस्मिन् एव काले इदानीं इदं दृश्यते यत् शोधकर्तृभिः तालस्य कुञ्जी प्राप्ता अस्ति।
परमाणुसंलयनस्य किं लाभः
परमाणुसंलयनस्य निर्माणस्य प्रयासाः बहुकालात् प्रचलन्ति। अमेरिकादेशं विहाय अनेके देशाः तस्य निर्माणे सफलतां प्राप्तुं निरन्तरं प्रयोगं कुर्वन्ति। अनन्तं ऊर्जासञ्चयं आविष्कृतवान् अस्ति। यदि सर्वं सम्यक् भवति तर्हि अमेरिकादेशस्य गैस, पेट्रोल, डीजल इत्येतयोः उपरि निर्भरता आगामिषु कतिपयेषु दशकेषु न्यूनीकर्तुं शक्यते। तथा च एतत् घटमानं सऊदी अरब, रूस, कतार, ओमान, नाइजीरिया इत्यादीनां तैलनिर्मातृदेशानां कृते शुभसमाचारः नास्ति।
परमाणुसंलयनेन जीवाश्म इन्धनस्य आश्रयः निवारयितुं शक्यते । यदि सरलभाषायाम् अवगम्यते तर्हि सूर्याय शक्तिं ददाति ऊर्जायाः अनुकरणं करोति ।
अयं देशः रिएक्टर् निर्माणस्य प्रौद्योगिक्याः अपि कार्यं कुर्वन् अस्ति
अमेरिकादेशः अस्य रिएक्टरस्य निर्माणे सफलः अभवत्, परन्तु अमेरिकां विहाय विश्वे केचन देशाः सन्ति ये संलयन आधारित परमाणु अभियात्रिक निर्माणस्य प्रौद्योगिक्याः कार्यं कुर्वन्ति अस्मिन् ३५ देशैः सह सहकार्यं कृत्वा प्रचलति अन्तर्राष्ट्रीयपरियोजनायाः आईटीईआर इति नाम प्रमुखतया ग्रहीतुं शक्यते, यत् फ्रान्सदेशे प्रचलति। अस्मिन् पद्धत्या डोनट्-आकारस्य कक्षे मथितस्य हाइड्रोजन प्लाज्मा इत्यस्य उपरि चुम्बकीय निरोध प्रविधिः क्रियते ।
परमाणुसंलयनं किम्
परमाणुसंलयनं तदा भवति यदा द्वौ वा अधिकौ परमाणुः संयोजयित्वा एकस्मिन् बृहत् परमाणुः भवति । अस्मिन् क्रमे बहु ऊर्जा उत्पद्यते । एषा मानवनिर्मितप्रक्रिया यया मनुष्याः सूर्यवत् ऊर्जां जनयितुं शक्नुवन्ति । सम्प्रति अनेके वैज्ञानिकाः अस्य परमाणुसंलयनस्य अथवा परमाणुसंलयनस्य विषये अध्ययनं कुर्वन्ति । संलयनपरियोजनासु मुख्यतया ड्यूटेरियम त्रिटियम तत्त्वयोः उपयोगः भवति । एतौ द्वौ अपि जलवायुस्य समस्थानिकौ स्तः ।
परमाणुसंलयनस्य आविष्कारः जगति कथं प्रभावितं करिष्यति ?
परमाणु अभियात्रिकाणां कृते या ऊर्जा उत्पद्यते, सा विश्वे विद्युत् उत्पादनाय अपि च भिन्न-भिन्न ऊर्जा आवश्यकतानां कृते उपयुज्यते । समस्या अस्ति यत् तस्मिन् परमाणुकचरा अपि उत्पद्यते, यस्य निराकरणं अतीव कठिनम् अस्ति । अपरं तु ड्यूटेरियम त्रिटियम तत्त्वयोः उपयोगः मुख्यतया नाभिकीयसंलयनद्वारा भवति तथा च तौ द्वौ अपि जलवायुसदृशौ भवतः । सरलतया वक्तुं शक्यते यत् परमाणुसंलयनात् कोपि अपशिष्टः न उत्पद्यते ।
एकस्मिन् प्रतिवेदने कैलिफोर्निया देशस्य लॉरेन्स लिवरमोर् राष्ट्रीय प्रयोगशालायाः निदेशकः डॉ. किम बुडिल् अवदत् यत्, “इयं ऐतिहासिकं उपलब्धिः अस्ति। विगत ६० वर्षेषु सहस्राणि जनाः अस्मिन् प्रयासे योगदानं दत्तवन्तः। परमाणु संलयनम् एव प्रक्रिया अस्ति या शक्तिं ददाति सूर्यादितारकाणि” इति प्रदाति ।
इदं प्रकाशं परमाणुयुग्मानि गृहीत्वा तान् एकत्र बाध्यं कृत्वा कार्यं करोति एतत् “संलयनम्” बहु ऊर्जां मुञ्चति ।
संलयन सञ्चालितं भविष्यं कियत् समीपे अस्ति ?
विज्ञानसम्पादिका रेबेका मोरेस् एकस्मिन् प्रतिवेदने कथयति यत् अस्मिन् प्रयोगे वैज्ञानिकानां ऊर्जायाः परिमाणं बहु न्यूनम् अस्ति । केवलं कतिपयानि केतलीनि क्वाथयितुं पर्याप्तम्। परन्तु यत् प्रतिनिधित्वं करोति तत् महत् अस्ति।
अस्य प्रयोगस्य सफलता संलयन सञ्चालितस्य भविष्यस्य प्रतिज्ञां एकं पदं समीपं आनयति । परन्तु सूर्यस्य यावत् ऊर्जां जनयितुं अद्यापि दूरं गन्तव्यम् अस्ति । अस्मिन् प्रयोगे विज्ञानं कार्यं करोति इति ज्ञायते । अधुना वैज्ञानिकानां तस्य ऊर्जावर्धनार्थं कार्यं कर्तव्यम् अस्ति । सः अवदत् यत् अस्मिन् प्रयोगे कोटि कोटि रूप्यकाणि व्ययितानि, संलयनं सस्तेन न आगच्छति। परन्तु एतानि आव्हानानि अतितर्तुं स्वच्छ ऊर्जास्रोतस्य प्रतिज्ञा अवश्यमेव महत् प्रोत्साहनं भविष्यति।