
अस्मिन् सत्रे रणजी इत्यनेन सह अर्जुन तेण्डुलकरः अपि प्रथमश्रेणीयात्राम् आरब्धवान् । सः स्वपितुः इव प्रथमक्रीडायां शतकं कृतवान् ।
२०२२-२३ ऋतुः रञ्जी क्रीडायाः आरम्भः अभवत्। अस्मिन् सत्रे पूर्वभारतीयबल्लेबाजस्य सचिन तेण्डुलकरस्य पुत्रः अर्जुन तेण्डुलकरः प्रथमश्रेण्यां पदार्पणं कृतवान् अस्ति । अर्जुनः प्रथमश्रेणीयाः कार्यक्षेत्रस्य आरम्भं गोवातः अकरोत् । सः पिता सचिन तेण्डुलकर इव एव प्रथमवर्गस्य आरम्भं कृतवान्। अर्जुनः राजस्थानविरुद्धे प्रथमक्रीडायां तेजस्वी शतकं कृतवान् । सचिन तेण्डुलकरः अपि रञ्जी क्रीडायां गुजरात विरुद्धं शतकं कृतवान्। २३ वर्षीयः अर्जुनः दलस्य गेन्दबाजी सर्वपक्षीयरूपेण क्रीडति । परन्तु गेन्दबाजीं कर्तुं पूर्वं सः बल्लेबाजीयां आश्चर्यं कृतवान् ।
पदार्पणे कृतं पराक्रमम्
एतस्य वार्तालेखनस्य समयपर्यन्तं अर्जुनः १५ चतुर्णां २ षट्काणां च साहाय्येन १९५ कन्दुकयोः ११२ धावनाङ्कान् कृतवान् अस्ति । सः ७ क्रमाङ्के बल्लेबाजीं कुर्वन् एतत् पराक्रमं कृतवान् । सः बल्लेबाजीयां स्वस्य अग्निं प्रसारितवान्, अधुना गेन्दबाजीयां तस्य उपरि नेत्राणि निहिताः भविष्यन्ति। अर्जुनः मुख्यतया गेन्दबाजः अस्ति । सः वामबाहुमध्यम द्रुतगन्दबाजं गेन्दबाजीं करोति।
एतावता भवतः करियरं कथं आसीत्
अर्जुनः अद्यावधि स्वस्य करियर जीवने ७ सूची-ए, ९ टी-२० क्रीडाः च क्रीडितः अस्ति । सूची ए क्रीडासु गेन्दबाजीं कुर्वन् सः ३२.३७ इति औसतेन ८ विकेट् गृहीतवान्, बल्लेबाजीयां सः ३ पारीषु २५ धावनाङ्कान् प्राप्तवान् । तस्मिन् एव काले ९ टी २० क्रीडासु सः गेन्दबाजीं कुर्वन् १२ विकेट् गृहीतवान्, बल्लेबाजीं कुर्वन् पञ्चपारीषु केवलं २० रनस्य स्कोरं कृतवान् ।
महत्त्वपूर्णं यत् सः आईपीएल क्रीडायां मुम्बई इण्डियन्स्क्लबः क्रीतवान्। तथापि तस्य कस्यापि मेलस्य क्रीडायाः अवसरः न प्राप्तः । अस्मिन् रञ्जी ऋतौ उत्तमं प्रदर्शनं कृत्वा सः आगामिवर्षस्य आईपीएल क्रीडायाः मार्गं उद्घाटयितुं शक्नोति । तस्य उत्तमप्रदर्शनस्य आधारेण सः आईपीएल क्रीडायां अपि पदार्पणस्य अवसरं प्राप्नुयात् ।