सम्प्रति विश्वस्य त्रयेषु देशेषु सर्वकारविरुद्धं महत् आन्दोलनं प्रचलति। बाङ्गलादेशे, मङ्गोलियादेशे, इरान्देशे च वर्तमानसर्वकारस्य विरुद्धं जनाः वीथिषु प्रविष्टाः सन्ति।
अमेरिकनलेखकस्य विलियम फॉक्नरस्य प्रसिद्धं वचनम् अस्ति “सत्यं स्वेन सह गृहीत्वा अन्यायस्य, असत्यस्य, लोभस्य च विरुद्धं स्वरं उत्थापयितुं कदापि न बिभेत।” यदि समग्रस्य जगतः जनाः… एतत् कुर्वन्ति तर्हि पृथिवीं परिवर्तयिष्यति…” इति।
वयं पूर्वं अपि दृष्टवन्तः यत् जनाः विभिन्नदेशसर्वकारस्य विरुद्धं वीथिषु बहिः आगताः। विद्रोहः अभवत्, अनेकेषु स्थानेषु सत्तायाः परिवर्तनं जातम्। अरबवसन्तः अस्य बृहत्तमं उदाहरणम् अस्ति, यस्मिन् ट्यूनीशियादेशे मोहम्मदबौजिजी इत्यस्य आत्मदहनेन आरब्धाः विरोधाः मध्यपूर्वस्य अनेकेषु देशेषु शासनं परिवर्तयन्ति स्म
अस्मिन् समये अपि विश्वस्य विभिन्नेषु देशेषु सर्वकारस्य विरुद्धं जनक्रोधः दृश्यते। मङ्गोलियादेशे भ्रष्टाचारस्य विरुद्धं शतशः जनाः वीथिं गतवन्तः, भारतस्य समीपस्थे बाङ्गलादेशे तु शेखहसीना सर्वकारस्य विरोधं कृत्वा तस्याः राजीनामा आग्रहं कुर्वन्ति। तस्मिन् एव काले शियाबहुलयुक्ते इरान्देशे बलात् हिजाबस्य विषये मासान् यावत् विरोधाः प्रचलन्ति। त्रयाणां देशानाम् एकैकशः स्थितिं ज्ञास्यामः ।
भ्रष्टाचारविरोधीप्रदर्शनं कृत्वा मंगोलियासर्वकारे दबावं स्थापयितुं प्रयत्नः
मङ्गोलियादेशस्य उलानबातारनगरस्य सुखबातारचतुष्कस्य १४ दिसम्बर् दिनाङ्के क्रमशः १० दिवसं यावत् भ्रष्टाचारविरोधिप्रदर्शनानि प्रचलन्ति। अनेकाः बैनराः, नाराः च धारयन्तः प्रदर्शनकारिणः प्रधानमन्त्रिणः ओयुन् एर्डेन् लोवसान्सरायस्य सर्वकारेण “कोयलामाफिया” इत्यस्य उजागरं कर्तुं आग्रहं कुर्वन्ति । एतत् आन्दोलनं १९९१ तमे वर्षात् मङ्गोलियादेशे द्वितीयबृहत्तमशान्तिपूर्णविरोधआन्दोलनेषु अन्यतमम् अस्ति ।
डिसेम्बर् मासस्य ५ दिनाङ्के आरब्धाः विरोधाः -३० डिग्री सेल्सियसपर्यन्तं हिमतापमानं कृत्वा अपि निरन्तरं प्रचलन्ति । युवानः स्वमागधानां विषये प्रधानमन्त्रिणः न्यायमन्त्रालयस्य च उपरि निरन्तरं दबावं कुर्वन्ति। यथा यथा विरोधः प्रचलति स्म तथा तथा अधिकाः जनाः समर्थने आगच्छन्ति स्म । अङ्गारमाफिया सङ्घस्य उजागरीकरणस्य अतिरिक्तं बहवः विषयाः, शिकायतां च विरोधस्य भागः अभवन् । एतेषु वायुप्रदूषणं, उच्चकरः, कार्यावसरस्य अभावः, अङ्गारस्य अभावः, भ्रष्टाचारः, असमानता च इत्यादयः विषयाः सन्ति ।
जनआक्रोशस्य प्रतिक्रियारूपेण मंगोलियादेशस्य मन्त्रिमण्डलेन एकः प्रमुखः निर्णयः कृतः अस्ति । कोयलाउद्योगस्य भ्रष्टाचारस्य कारणेन राज्यस्वामित्वयुक्तायाः खननकम्पनी एर्डेन्स् तवान् टोल्गोइ (ईटीटी) इत्यनेन कार्यान्वितानां नव परियोजनानां अगोपनीयीकरणं कर्तुं मन्त्रिमण्डलेन आपत्कालीनसंकल्पः पारितः।
यावत्पर्यन्तं आन्दोलनकारिणां अङ्गारमाफिया नामानि प्रकाशयितुं आग्रहः, तावत्पर्यन्तं सर्वकारस्य न्यायमन्त्रालयः वदति यत् मध्यमस्तरीय उच्चस्तरीय ‘चोर’ नामानि प्रकाशयितुं अस्माकं कानूनी अधिकारः नास्ति |. अस्माकं कार्यं सिद्धान्तश्च मङ्गोलियादेशस्य कानूनी, न्यायव्यवस्थां सुदृढं कर्तुं वर्तते।
फेसबुक लाइव् इत्यत्र साक्षात्कारे एकः युवती महिला आन्दोलनकारिणी वर्तमानसर्वकारस्य कार्याणि पर्याप्तं न भविष्यन्ति इति वदन् प्रदर्शनस्य विषये उक्तवती। एतत् मङ्गोलियादेशस्य भ्रष्टाचारस्य वास्तविकं समाधानं नास्ति।
आन्दोलनकारिणा देशस्य सर्वकारेण अपि पृष्टं यत् उच्चशिक्षायाः विदेशीयभाषाकौशलस्य च अभावेऽपि सः स्वसहचरैः सह वर्तमानमङ्गोलियादेशे किमर्थं जीवितुं संघर्षं करोति इति। सः पृष्टवान् यत् सः चञ्चलजीवनं यापयितुं स्वसर्वकारेण परित्यक्तः अस्ति वा इति। यस्मिन् देशे अन्ये जनाः लक्षं चोरयन्ति। मंगोलियादेशिनः इच्छन्ति यत् ओयुन् एर्डेन् प्रशासनेन एतेषां खननसमूहानां विशेषतः राज्यस्वामित्वयुक्तानां उद्यमानाम् रक्षणं कृतवती भ्रष्टव्यवस्थायाः समाप्तिः भवतु। मंगोलियादेशिनः राजनैतिकवाक्पटुतां श्रोतुम् इच्छन्ति न, ते न्यायमन्त्रालयात् देशस्य प्रधानमन्त्रिणा च भ्रष्टाचारविरुद्धं स्पष्टकार्याणि इच्छन्ति।
बाङ्गलादेशस्य स्थितिः कथं वर्तते
मङ्गोलियादेशस्य सदृशं बाङ्गलादेशे अपि विरोधाः प्रचलन्ति । अत्र विपक्षस्य बाङ्गलादेशराष्ट्रवादीदलस्य नेतृत्वे शेखहसीनासर्वकारस्य विरुद्धं प्रदर्शनं निरन्तरं प्रचलति। सत्ताधारी अवामीलीगस्य स्थाने केयरटेकरसर्वकारस्य अधीनं नवीननिर्वाचनं कर्तुं बीएनपी प्रधानमन्त्रिणः हसीना इत्यस्य राजीनामा आग्रहं कुर्वती अस्ति। शेखहसीनाप्रशासनेन निर्वाचने धांधली भवेत् इति दलेन शङ्काः उत्पन्नाः। बाङ्गलादेशे अग्रिमः सामान्यनिर्वाचनः २०२४ तमे वर्षे भविष्यति ।
पूर्वं बीएनपी पक्षस्य ढाका सभायाः पूर्वं दलस्य क्रुद्धैः कार्यकर्तृभिः सह पुलिस सङ्घर्षः अभवत्, यस्मिन् एकः व्यक्तिः मृतः, अन्ये बहवः घातिताः च अभवन् दिनद्वयानन्तरं बीएनपी-नेतारः अपि गृहीताः । समग्रतया तत्रत्यः स्थितिः अद्यापि अनियंत्रित एव अस्ति ।
इरान्देशे हिजाबप्रकरणम्
इरान्देशे हिजाबविषये विगतमासान् यावत् विवादः प्रचलति। अस्मिन् विवादे तस्य संलग्नतायाः कारणेन इरान्-सर्वकारेण अन्यः आन्दोलनकारः लटकितः अस्ति । २३ वर्षीयः मजिद् रेजा रेनवार्डः गृहीतस्य केवलं २३ दिवसाभ्यन्तरे एव फाँसीं दत्तवान् । एषः समग्रः विवादः २२ वर्षीयायाः ईरानी बालिकायाः मेहसा इत्यस्याः मृत्योः कारणात् आरब्धः । वस्तुतः इराणस्य पुलिसैः महसा हिजाबं सम्यक् न धारयति इति कारणेन निरुद्धवती । महसा पुलिस निग्रहे रहस्यपूर्णरूपेण मृतः । तदनन्तरं सम्पूर्णे इरान्देशे महिलानां क्रोधः उद्भूतः । वीथिषु प्रदर्शनानि आरब्धानि, अचिरेण एव महत् आन्दोलने परिणतम् ।
तदनन्तरं सामाजिकमाध्यमेन विश्वस्य सर्वेभ्यः महिलाः अस्मिन् आन्दोलने भागं गृहीतवन्तः। ईरानी महिलाः वीथिषु स्वस्य हिजाब पट्टिकां मुक्ततया दहन्ति, अस्मात् दम-घुटनात् मुक्तिं च याचन्ते । इरान्देशे अद्यापि एतत् आन्दोलनं प्रचलति ।