
अधिकारिणां मते सीएम केजरीवालः स्वास्थ्यविभागस्य प्रस्तावस्य अनुमोदनं कृतवान् यत् अस्पतालेषु मोहल्लाक्लिनिकेषु च २३८ अधिकपरीक्षाः निःशुल्कं प्रदातुं शक्नुवन्ति।
देहलीसर्वकारः शीघ्रमेव देहलीजनानाम् कृते अन्यं उत्तमं उपक्रमं कर्तुं गच्छति। समाचारानुसारं आम आदमीपक्षस्य सर्वकारः देहली नगरस्य अस्पतालेषु स्वास्थ्यकेन्द्रेषु च जनवरीमासे प्रथमदिनात् ४५० प्रकारस्य चिकित्सापरीक्षां निःशुल्कं प्रदास्यति। मुख्यमन्त्री अरविन्द केजरीवालः अवदत् यत् एतेन तेषां सहायता भविष्यति ये निजीस्वास्थ्यसेवासुविधाः स्वीकुर्वितुं असमर्थाः सन्ति। कृपया कथयन्तु यत् देहली सर्वकारः सम्प्रति २१२ चिकित्सापरीक्षाः निःशुल्कं प्रदाति।
सीएम स्वास्थ्यविभागस्य प्रस्तावस्य अनुमोदनं कृतवान्
अधिकारिणां मते मुख्यमन्त्री केजरीवालः स्वास्थ्यविभागस्य प्रस्तावस्य अनुमोदनं कृतवान् यत् अस्पतालेषु मोहल्लाचिकित्सालयेषु च २३८ अधिकपरीक्षाः निःशुल्कं उपलभ्यन्ते। सः ट्वीट् कृतवान् यत्, “सर्वेभ्यः उत्तमगुणवत्तायुक्तानि स्वास्थ्यसुविधानि, शिक्षा च प्रदातुं अस्माकं मिशनम् अस्ति, स्वस्य आर्थिकस्थितिं न कृत्वा, स्वास्थ्यसेवासुविधाः अतीव महतीः अभवन्। निजीस्वास्थ्यसेवासुविधानां व्ययः बहवः जनाः न स्वीकुर्वन्ति । एतत् पदं तादृशानां सर्वेषां जनानां साहाय्यं करिष्यति।” अत्र स्पष्टं कुरुत यत् एषा सुविधा पूर्णतया केवलं दिल्लीनगरस्य जनानां कृते एव भविष्यति।
वर्तमान समये विमोचितानाम् १७० जाँचानां सूची
२३८ नूतनानां निःशुल्कपरीक्षाणां मध्ये १७० परीक्षणानां सूचीं सर्वकारेण साझा कृता अस्ति। एतेषु परीक्षणेषु प्रमुखाः सन्ति रक्तसमूहः, Rh प्रकारपरीक्षा, क्रॉस् मैच, बेन्स जोन्स प्रोटीन, सीरम यूरिक अम्ल तथा सीरम आयरन इत्यादयः। केजरीवालः अवदत् यत् सर्वेषां कृते उत्तमगुणवत्तायुक्तानि स्वास्थ्यसुविधानि, शिक्षा च प्रदातुं सर्वकारस्य उद्देश्यं वर्तते, तेषां आर्थिकस्थितिः यथापि भवतु, एषा सुविधा दिल्लीनगरस्य जनानां कृते उपलभ्यते।
अधुना ४५० प्रकारस्य परीक्षणं कर्तुं शक्यते
‘आम आदमी मोहल्ला क्लिनिक’ इत्यस्य जालपुटस्य अनुसारं जनाः एतादृशेषु चिकित्सालयेषु २०० तः अधिकानि परीक्षणानि कर्तुं शक्नुवन्ति। एतेषु मूत्रपरीक्षा, हीमोग्लोबिन्, टीएलसी, डीएलसी, सीबीसी, प्लेटलेट् गणना इत्यादयः परीक्षणाः सन्ति । मुख्यमन्त्रीकार्यालयेन विज्ञप्तौ उक्तं यत्, “मुख्यमन्त्री अरविन्द केजरीवालः निवासिनः ४५० प्रकारस्य परीक्षणं निःशुल्कं प्रदातुं प्रस्तावस्य अनुमोदनं कृतवान्” इति। देहलीनगरस्य जनाः आगामिवर्षस्य जनवरी मासस्य प्रथमदिनात् आरभ्य देहलीसर्वकारेण चालितेषु सर्वेषु चिकित्सालयेषु, मोहल्ला चिकित्सालयेषु, बहुचिकित्सालयेषु च एतासां सुविधानां लाभं लब्धुं शक्नुवन्ति ।