
स्वास्थ्याय अपि लाभप्रदं भवति, ताः आदतयः ज्ञातव्याः
कदाचित् जनाः गपशपं दुष्टं मन्यन्ते । गपशपकारिणः व्यक्तिस्य विषये भिन्नानि वचनानि वदन्ति। परन्तु किं भवन्तः जानन्ति यत् गपशपेन स्वास्थ्यस्य बहुधा लाभः भवति।
प्रायः वयं दृष्टवन्तः यत् बाल्यकाले यदा कदापि कश्चन दुष्कृतं करोति स्म तदा तस्य वृद्धैः बहु ताडितव्यम् आसीत् । दन्तैः नखं दंशयितुं, केशेषु अङ्गुलीः विवर्तयितुं, अव्यवस्थितः भवितुं, द्रव्यं न समायोजयितुं च एतानि सर्वाणि सर्वदा दुष्टाभ्यासाः इति मन्यन्ते । वृद्धाः सर्वदा वदन्ति यत् यदि कालान्तरे एताः दुर्व्यवहाराः न परिवर्तन्ते तर्हि एताः आदतयः अस्माकं जीवनस्य भागः भूत्वा अस्माकं व्यवहारे प्रवृत्ताः भवन्ति। अपरपक्षे अद्य वयं भवद्भ्यः एतादृशं एकं वक्तुं गच्छामः, यत् भवन्तः आश्चर्यचकिताः भविष्यन्ति इति ज्ञात्वा, यतः बहवः आदतयः दुष्टाः अपि अस्माकं स्वास्थ्याय लाभप्रदाः भवितुम् अर्हन्ति आम्, एतत् सर्वथा सत्यम् अस्ति। अद्य वयं भवद्भ्यः एतादृशानां केषाञ्चन दुर्व्यवहारानाम् विषये वदामः, ये व्यक्तिस्य स्वास्थ्यं प्रभावितं कुर्वन्ति।
गपशपं दूरं तनावम्
जनाः सर्वदा स्त्रियाः विषये गपशपं न रोचन्ते, परन्तु अधुना शीतलत्वेन बहु गपशपं कुर्वन्ति, यतः एतेन तनावः न्यूनीकरोति । आम्, वार्तालापेन हृदयं बहु सुखं भवति, यस्य कारणेन स्वयमेव तनावः न्यूनीकरोति ।
चर्वणगुञ्जायाः अपि महत् लाभः भवति
चर्वणं बहूनां जनानां आदतिः अस्ति । यत् कदाचित् अन्येषां बहु क्रोधं जनयितुं शक्नोति। एकस्याः प्रतिवेदनस्य अनुसारं चर्वणगुटिका ध्यानं वर्धयति, दीर्घकालं यावत् एकाग्रतां स्थापयितुं सहायकं भवति। स्मृतेः तीक्ष्णीकरणे सहायकं भवति । चर्वणगुञ्जेन तनावः अपि न्यूनीकरोति ।
नखच्छेदनेन रोगप्रतिरोधकशक्तिः वर्धते
केषाञ्चन जनानां दन्तैः नखदंशस्य आदतिः भवति । वैज्ञानिकानां मते एतादृशानां नखानां दंशः स्वास्थ्याय हितकरः भवति । अस्य कारणात् शरीरे नूतनाः जीवाणुः विकसिताः भवन्ति, ये क्रमेण भवतः रोगप्रतिरोधकशक्तिं दृढं कुर्वन्ति ।
प्रमादः अपि साधु
केषाञ्चन जनानां विलम्बस्य आदतिः भवति । एतेषां जनानां विद्यालयं, महाविद्यालयं, कार्यालयं, गृहं वा कस्यापि समारोहस्य वा किमर्थं गन्तव्यं भवति, ते कदापि समये न प्राप्नुवन्ति। हार्वर्ड-चिकित्साविद्यालयस्य अध्ययनस्य अनुसारं ये जनाः समयस्य विषये प्रमादं कुर्वन्ति तेषां तनावः न्यूनः भवति । ते अन्येभ्यः अपेक्षया सुखिनः स्वस्थतरं च जीवनशैलीं यापयन्ति।
हसितुं महत्त्वपूर्णम् अस्ति
हसन्तः जनान् विचित्रदृष्ट्या जनाः सर्वदा पश्यन्ति । तस्मिन् एव काले नित्यं कटुहसन्तः जनानां भिन्नप्रतिमा अपि भवति । यदि भवतः अपि एतत् समस्या अस्ति तर्हि ज्ञातव्यं यत् हसन् अन्यैः सह वार्तालापेन च मनुष्यः सुखी भवति । अपरं तु मित्रैः बन्धुभिः सह अन्येषां विषये वार्तालापं कृत्वा हसन् शरीरे फील्-गुड् हार्मोनाः मुक्ताः भवन्ति, येन व्यक्तिः चिन्तारहितः एव तिष्ठति